________________
अष्टमोध्यायः ।
२१५
2
आराधितोपि । कियत् चिरं दीर्घकालं । स तु धर्मस्तत्क्षणे मरणसमये । आराधितो भावितः क्षिपति निराकरोति । किं तत्, अहः पापं । किंविशिष्टं, चिरार्जितमपि असंख्यातभवको ट्युपार्जितमपि ॥ १६ ॥
चिरकालभावितश्रामण्यस्यापि विराध्य म्रियमाणस्याकीर्तिदुष्परिपाकां स्वार्थक्षतिं दर्शयति
नृपस्येव यतेर्धर्मो चिरमभ्यस्तिनोऽस्त्रवत् । gata स्खलतो मृत्यt स्वार्थभ्रंशोऽयशः कटुः ॥ १७ ॥ टीका - भवति । कोऽसौ स्वाभिमतार्थभ्रंशः स्वाभिमतार्थनाशः । कस्य यतेः । कस्येव, नृपस्येव राज्ञो यथा । किंविशिष्टः, अयशः कटुः अकीर्तिदुःखदः । किं कुर्वतः स्खलतः प्रमाद्यतः । कस्मिन् धर्मे । क्क, मृत्यौ मरणक्षणे । कस्याभिव. युधीव युद्धसमये यथा । किंविशिष्टस्य चिरं दीर्घकालं धर्मे अस्त्रवत् शस्त्रे यथा अभ्यस्तिनः कृताभ्यासस्य । अभ्यस्तं पूर्वमनेनेति विगृह्य श्राद्धं भुक्तं ठोऽनेन वेत्यनेन इन्प्रत्ययः ॥ १७ ॥
"
ननु सुभावितमार्गस्यापि कस्यचित्समाधिमरणं न दृश्यते कस्यचित्पुनरभावित मार्गस्यापि तदुपलभ्यते, तदनाप्तीयमिति वदन्तं प्रति श्लोकद्वयमाहसम्यग्भावित मार्गोऽन्ते स्यादेवाराधको यदि ।
प्रतिरोधि सुदुर्वारं किञ्चिन्नोदेति दुष्कृतम् ॥ १८ ॥ टीका - स्यादेव अवश्यं भवेत् । कोऽसौ सम्यम्भावितमार्गः सम्यक् सम्पूर्ण चिरं भावितोऽभ्यस्तो मार्गो रत्नत्रयं येन स तथोक्तः । 'कंविशिष्टः स्यात्, अन्ते जन्ममान्ते आराधकस्तदा । यदि चेन्नोदेति नोद्भवति । किं तत्, दुष्कृतं पुराकृतमशुभं कर्म । किंविशिष्ट, प्रतिरोध समाधिप्रतिखण्डकं । पुनः किं विशिष्ट, सुदुर्वारं यत्नशतेनापि प्रतिषेद्धुमशक्यं । पुनरपि किंविशिष्टं, किञ्चिदनिर्दिष्टनामकं । उक्तं च- मृतिकाले नरा हन्त सन्तोपि चिरभाविताः । पतन्ति दर्शनादिभ्यः प्राकृताशुभगौरवात् । या त्वभावितमार्गस्य कस्या