________________
सागारधर्मः ।
पिण्डे जात्याsपि नाम्नाऽपि समो युक्त्याऽपि योजितः । पिण्डोस्ति स्वार्थनाशार्थो यदा तं हापयेत्तदा ॥ १४ ॥ टीका -- हापयेत्परिचारकादिभिस्त्याजयेत् समाधिमरणोद्यतः । कं, पिण्डमाहारं । कदा, तदा तस्मिन्काले । यदा किं, यदा पिण्ड आहारोऽस्ति भवति । किंविशिष्टः, स्वार्थनाशार्थः आहारस्य हि स्वार्थी बलोपचयौजोलक्षणं देहकार्य, देहस्य च धर्मसिद्धिलक्षणमात्मकार्य स्वार्थस्य नाशो विनाशोऽर्थः प्रयोजनं फलं यस्य स तथोक्तः किंविशिष्टः, समस्तुल्यः । कया, जात्या पुद्गलवलक्षणया । अपिर्विस्मये आश्चर्ये । यत्सजातीयोऽपि स्वार्थी नाशयति । तथा नाम्ना सञ्ज्ञयाऽपि समः आहारदेहयोरुभयोरपि पिण्ड - शब्दाभिधेयत्वम् । जातिनामभ्यां साम्येऽपि सति विधिव्यतिक्रमे प्रयुक्तः स्वार्थनाशाय स्यादित्यत्राह - युक्त्या शास्त्रोक्तविधिना योजितोऽपि प्रयुक्तोऽपि । क्क, पिण्डे शरीरे ॥ १४ ॥
सल्लेखना विधिपूर्वकं समाधिमरणोद्योगविधिमाहउपवासादिभिः कार्य कषायं च श्रुतामृतैः ।
संलिख्य गणमध्ये स्यात समाधिमरणोद्यमी ॥ १५ ॥ टीका-समाधिमरणोद्यमी साधको गणमध्ये चतुर्विधसङ्घसमक्ष स्याद् । किं कृत्वा, संलिख्य सम्यक् कृशीकृत्य । कं, कार्य । कैः, उपवासादिभिरनशनादिबाह्यतपोविशेषैः । कषायं च क्रोधादिकं संलिख्य । कैः, श्रुतामृतैः श्रुतज्ञानसुधाभिः ॥ १५ ॥
1
२१४
मृत्युकाले धर्मविराधनाराधनयोः फलविशेषमाह-आissy चिरं धर्मो विराद्धो मरणे मुधा :
स त्वराद्धस्तत्क्षisहः क्षिपत्यपि चिरार्जितम् ॥ १६ ॥ टीका - भवति । कोसौ, धर्मः । किंविशिष्टो, मुधा निष्फलः । किंविशिष्टः सन् विराद्धः अतिवर्तितः । क, मरणे मृत्युसमये । किंविशिष्टोऽपि, आराद्धोऽपि