________________
सप्तमोध्यायः ।
२०५
टीका - न भक्त य न व डनीयं श्रावकैः । किं तत्, व्रतं । किंविशिष्टं, श्रितं प्रतिपन्न । कथं, गुरुमा क्ष गुरुवोऽत्र परमेष्ठिनो दीक्षा गुरवः साधर्मिकमुख्याः स्थानवास्तुदेवताश्च गृह्यन्ते । गुरवः साक्षिणः साक्षाद्रष्टारो यत्र तद्गुरुसाक्षिकमित्यर्थः । क, प्राणान्ते व्रतभंगाकरणे प्राणनाशे सम्भवत्यपि किं पुनरितरापदि । व्रतभङ्गकरणे दुःखभूयस्त्वं दर्शयति-भवति। कोऽसौ, प्राणान्तः। किं, दुःखं । क,तत्क्षणे तस्मिन्नेव समये नोत्तरत्र । व्रतभंगः पुनर्दुःख भवति । क, भवे भवे जन्मनि जन्मनि । बुद्धिपूर्वकवतभंगकरणेन सम्यक्त्वस्यापि विराधनादनन्तसंसारित्वस्यागमे प्रतिपादनात ॥ ५२ ॥
शीलवान् महतां मान्यो जगतामेकमण्डनम् । . स सिद्धः सर्वशीलेषु यः सन्तोषमधिष्ठितः ॥ ५३ ॥
टीका-भवति कोऽसौ, शीलवान् शुचिचरत्रः श्रावको यतिर्वा । किंविशिष्टो, मान्यः सत्कृत्यः । केषां, महता मिंद्रादीनां । पुनः किंविशिष्टो, जगतां लोकानामेकमुत्कृष्टं मण्डनमलंकरणं । शीलसिद्ध्युपायमा'–स भवति । किविशिष्टः, सिद्धो निप्पन्नः प्रतीतो वा । केषु, सर्वशीलेषु सकलसदाचारेषु । यः किं,योऽधिष्ठितोऽध्यासितः। कं,सन्तोष धृति विषयवैतृष्ण्य मित्यर्थ ॥५३॥
तत्र न्यञ्चति नो विवेकतपनो नाश्चत्यविद्यातमी नाप्नोति स्खलितं कृपामृतसरिन्नोदेति दैन्यज्वरः । विस्निह्यन्ति न सम्पदो न दृशमप्यासूत्रयन्त्यापदः
सेव्यं साधुमनस्विनां भजति यः सन्तोषमंहोमुषम् ॥५४॥ टीका-योंऽहोमुषं पापापहं सन्तोषं भजति सेवते । किविशिष्टं,सेव्यं । केषां, साधूनां सिद्धिसाधकानां मनस्विनां चाभिमानिनां । तत्र सन्तोषसेवके पुंसि नो न्यञ्चति नीचैर्न भवति आरूढारूढ एव भवतीत्यर्थः कोऽसौ, विवेकतपन: युक्तायुक्तविचारभास्करः । तथा न अञ्चति न प्रचरति । काऽसौ, अविद्यातमी.