SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ . सप्तमोध्यायः । २०१ प्रार्थयेतान्यथा भिक्षां यावत्स्वोदरपूरणीम् । लभेत प्रासु यत्राम्भस्तत्र संशोध्य तां चरेत् ॥४३।। कळापकं टीका-स प्रथमोत्कृष्टोऽद्यात् भुञ्जीत । केन, स्वयमात्मना । किंविशिष्टः सन्, समुपविष्टः निश्चलनिविष्टः । क, पाणिपात्रे हस्तपुटे । अथवा भाजने स्थाल्यादौ । इतः श्रावकेत्यादिना भिक्षणविधिमाह-प्रार्थयेत् भिक्षेत । कोऽसौ, सः । कां, भिक्षां । किं कृत्वा, भणित्वा । कं, धर्मलाभ धर्मलाभशब्दमुच्चार्येत्यर्थः। किं कृत्वा, स्थित्वा उद्भीभूत्वा । क, तदङ्गणे श्रावक गृहाग्रभागे। किंविशिष्टः सन, पात्रपाणिः भिक्षापात्रहस्तः । किं कृत्वा, गत्वा प्राप्य । किं तत्, श्रावकगृहं । वा अथवा । स प्रार्थयेत् भिक्षां । केन, मौनेन । किं कृत्वा, दर्शयित्वा दातृदृष्टिगोचरं कृत्वा । किं तत्, अङ्गं स्वशरोरं । ततश्च गच्छेत् व्रजेत् । किं तत्, गृहं । किंविशिष्टं, अन्यत् अयाचितभिक्षं । किं कृत्वा, निगत्य याचितभिक्षामहान्निष्क्रम्य । कथं, अचिरात् शीघ्रं । किंविशिष्टः, सम. रागद्वेषरहितः । क, लाभालाभे भिक्षायाः प्राप्तावप्राप्तौ च । भिक्षाद्युक्तस्तु भिक्षां याचमानः पुनः केनचिठ्ठावकेण भोजनाय भोजनं कर्तुमर्थितः उपरुद्धः सन् अद्यात् तद्गृहे भुञ्जीत । किं कृत्वा, भुक्त्वा जेमित्वा । किं तत्, तदन्नं । यत्किं, यद्भिक्षितं गृहान्तरेषु याचितं । कियत् , मनाक् स्तोकं । बहो भिक्षिते सति नान्यस्यान्नं भुञ्जीतेति भावः । अन्यथा परोपरोधाभाव प्राथेयेत याचेत सः । कां, भिक्षां । कथं, यावन्मर्यादीकृत्य । कां, स्वोदरपूरणी भिक्षां । स्वस्यैवोदरं यावत्या पूर्यते तावतीमेव प्रार्थयेत अन्यथा असंयमप्रसङ्गः । अथवा यावत् स्वोदरपूरणी भिक्षा भवति तावदेव प्रार्थयतेति वाक्यभेदेन सम्बन्धः । ततश्च चरेत् गोवद् भुजीतेति भावः । का, तां भिक्षां । किं कृत्वा, संशोध्य सम्यक् शोधयित्वा। क, तत्र श्रावकगृहे । यत्र किं, यत्र लभेत प्राप्नुयात्सः । किं तत् , अम्भः पानीयं । किंविशिष्टं, प्रासु प्रामुकं निर्जीवम् ॥ ४०॥४१॥४२॥४३ ॥
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy