________________
सप्तमोध्यायः ।
१९९
टीका- आश्रयेत् स्वीकुर्यात् । कोऽसौ, नैष्ठिकाग्रणीः नैष्ठिकेषु दार्शनिकादिषु नवस्वग्रणीर्मुख्योऽनुमतिविरनः । किं तत्, पदं स्थानं । किंविशिष्टं पौरस्त्यं एकादशमुद्दिष्टविरत्याख्यं । कस्मै, साधकत्वाय आत्मशोधनार्थं । किं कृत्वा, निष्ठाप्य । कां चर्यो संयमाचारं । किंविशिष्टां, गृहत्यापर्यन्तां गृहत्यागः पर्यन्ते अवसाने यस्यास्तां । कथं, इत्येवम् ॥ ३६ ॥ अथोद्दिष्ट विरतस्थानं त्रयोदशभिः श्लोकैर्व्याचष्टेतत्तद्व्रतास्त्रनिर्भिन्नश्वसन्मोहमहाभटः ।
—
उद्दिष्टं पिण्डमप्युज्झेदुत्कृष्टः श्रावकोऽन्तिमः ॥ ३७ ॥ टीका-उज्झेत् त्यजेत् । कोऽसौ, अन्तिमः श्रावकः । किविशिष्टः, उत्कृष्टः अयमित्थंगतनयादुत्कृष्टोऽनुमतिविरतस्तु नैगमनयादिति ज्ञापनार्थमुभौ भिक्षू तो प्रकृष्टौ चेति प्रागुक्तमपीदं विशेषण पुनरुक्तं । किमुज्झेत्, पिण्डं भक्तं अपिशब्दादुपधिशयनासनादि । किंविशिष्ट, उद्दिष्ट आत्मोद्देशेन कल्पितं । नवकोटिविशुद्ध स्वीकुर्यादित्यर्थः । किं विशिष्टः सन् तदित्यादि - तानि पूर्वोक्तानि व्रतानि यथास्वं निवृत्तिप्रवृत्तिरूपाण्याचरणानि तत्तद्व्रतानि तान्येवास्त्राणि हरणानि तैर्भिन्नो नितरां विदारितः सचासौ श्वसन् किञ्चिज्जीवन जिनरुपताप्राप्तिं प्रतिबध्नन् मोह एव महाभटो दुर्निवारवीरो यस्य स तथोक्तः ॥ ३७ ॥ तद्वेदलक्षणार्थमाह-
"
म द्वेधा प्रथमः श्मश्रुमृर्धजानपनाययेत्
मितकौपीन संव्यानः कर्तर्या वा क्षुरेण वा ॥ ३८ ॥
1
टीका -स उत्कृष्ट श्रावको द्वेधा द्विविधो भवति । तत्राद्यस्य प्रथम इत्यादिना प्रबन्धेन विधिमभिधत्ते अपनाययेत् छेदयेत् । कोऽसौ, प्रथम आद्य उद्दिष्टविरतः । कान, मश्रुमूर्धजान् कूर्च शिरः केशान् । कया, कर्तर्या कर्तरिकया । वा क्षुरेण नापितोपकरणेन वा । अत्र कर्तर्याऽपनायनं श्लाघ्यतरं