________________
सप्तमोध्यायः ।
१९७
टीका-इच्छेच्च आकांक्षेदसौ। किं, इति एतत् । किं कुर्वन्, भुजानः । किं, यथाप्राप्तं यद्यल्लब्धं तत्तत्संयमाविरोधेनाश्नन्नित्यर्थः । किंविशिष्टो यतः, जितेन्द्रियः जितानि वशीकृतानी न्द्रियाणि स्पर्शनादीनि येन स जितेन्द्रियः । किमेतदिच्छेदित्यत्राह-खलु निश्चयेन । अपेक्ष्यते आकांक्ष्यते । किं तत्, भोजनं । कैः, मुमुक्षुभिः । किमर्थ, देहसिद्धयर्थ शरीरवर्तनार्थ । तथा अपेश्यते देहस्तैः । किमर्थ, धर्मसिद्धयर्थ रत्नत्रयनिष्पत्त्यर्थ । सा च धर्मसिद्धिः कथं, न कथमपि स्यात् । कस्य, मे मम । किं कुर्वतः, अश्नतो भुञ्जानस्य । किं तत्, उहिष्टं स्वोदेशेन साधितमाहारं । किंविशिष्टं, सावद्याविष्ट सावधेनाधःकर्मणा संसृष्टं । ततः कर्हि कस्मिन्काले । भोक्ष्ये वल्भिष्येऽहं । किं तत, भैक्षामतं भिक्ष्यन्त इति भिक्षाः याचितप्राप्ताहाराः भिक्षाणां समूहो भैक्ष भैक्षममतमिवाजरामरत्वहेतुत्वात् ॥ ३२ ॥ ३२ ॥
अस्यैव गृहत्यागविधिमाह__पञ्चाचारक्रियोयुक्तो निष्क्रमिष्यन्नसौ गृहात् ।
आपृच्छेत गुरून् बन्धून पुत्रादींश्च यथोचितम् ॥ ३४ ॥ टीका-आपृच्छेत संवदेदसौ । कान, पुत्रादीन् । कथं, यथोचितं यथार्ह । किं करिष्यन्,निष्क्रमितुमिच्छन् । कस्मात्,गृहा द्रव्यभावगेहात् । किंविशिष्टःसन, पञ्चाचारक्रियोद्युक्तः पञ्चानां ज्ञानाद्याचाराणां करणे तत्परः । अत्राय विधिःअहो कालविन्योपधानबहुमाना निन्हवार्थव्यञ्जनतदुभयसंपन्नत्वलक्षणज्ञानाचार न शुद्धस्यात्मनस्त्वमसी ति निश्चयेन जानामि, तथापि त्वां तावदाश्रयामि यावत्त्वत्प्रसादाच्छुद्धमात्मानमुपलभे। अहो निःशंकितत्वनिःकांक्षितत्वनिर्विचिकित्सितत्वनिर्मूढदृष्टि वोपबृंहणस्थितीकरणवात्सल्यप्रभावनालक्षणदर्शना - चार, शेषं पूर्ववत् । अहो मोक्षमार्गप्रवृत्तिकारणपञ्चमहाव्रतोपेतकायवाङ्मनोगुप्ती भाषेषणादाननिक्षेपणप्रतिष्ठापनसमितिलक्षणचारित्राचार, शेष पूर्ववत् । अहो अनशनावमोदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेश,