________________
सागारधर्मः ।
गृहेऽवस्थानानुपपत्तेः । तथा ह्यागमः “ मोत्तूण वत्तमित्तं परिग्राहं जो विबज्जदे से । तं तत्थ विमुच्छष्णं करेदि जाण सो सावओ णवमो ॥ २९ ॥ अथानुमतिविरतं सप्तश्लोक्या व्याचष्टे
१९६
-
नवनिष्ठापरः सोऽनुमतिव्युपरतः सदा ।
यो नानुमोदते ग्रन्थमारम्भं कर्म चैहिकम् ॥ ३० ॥ टीका - स भवति । किंविशिष्टः, अनुमतिव्युपरतोऽनुमतिविरत इत्यर्थः । यः किं, यो नानुमोदते नानुमन्यते । कं ग्रन्थं धनधान्यादिकं तथा आरम्भकृप्यादिकं । तथा कर्म व्यापारं । किंविशिष्टं, ऐहिकं विवाहादिकं । कथं, त्रिधा मनोवाक्कायैः । किंविशिष्टः सन् नवनिष्ठापरः दर्शनिका दिप्रतिमानवकानुष्ठाननिष्ठः ॥ ३० ॥
1
एतस्य विधिविशेषमाह—
चैत्यालयस्थः स्वाध्यायं कुर्यान्मध्यान्हबन्दनात् । ऊर्ध्वमामन्त्रितः सोऽद्याद् गृहे स्वस्य परस्य वा ॥ ३१ ॥ टीका- कुर्याद्विदध्यात् । कोसौ असावनुमतिविरतः । कं, स्वाध्यायमागमाध्ययनं । किंविशिष्टः सन्, चैत्यालयस्थः जिनगृहे तिष्ठन् । तथा अद्यात् भुञ्जीत सः । क गृहे । कस्य, स्वस्य आत्मीयस्य पुत्रादेः परस्य वा यस्य कस्य धार्मिक्रस्य। किंविशिष्टः सन्, आमंत्रित आहूतः । कथं ऊर्ध्वमुपरिष्टात् । कम्मात्, मध्याह्नवन्दनात् माध्याह्निककृतिकर्मणः पश्चात् ॥ ३१ ॥ अस्यैवोद्दिष्ट यागार्थ भावना विशेषं लोकद्वयेनाह-यथाप्राप्तमदन्देहसिद्ध्यर्थं खलु भोजनम् ।
देहश्व धर्मसिद्ध्यर्थं मुमुक्षुभिरपेक्ष्यते ।। ३२ || सा मे कथं स्यादुद्दिष्टं सावद्याविष्टमश्नतः । कर्हि मैक्षामृत भोक्ष्ये इति चेच्छेज्जितेन्द्रियः || ३३॥ युग्मम्