________________
प्रथमोध्यायः।
बार्ता तुश्रावकस्य गौणीति प्रधानग्रहणालख्यति। किं चैरिष्णु: श्रावकःस्यात्, पिपासुः पातुमिच्छुः उपयोक्तुकामः । कां, ज्ञानसुधां स्वपरान्तरज्ञानामृतम् ।
एवं पञ्चमगुणस्थानं निर्दिश्य तद्विकत्थानां. भावव्यात्मनामेकादशाना मुपासकपदानां मध्येऽन्यतमं विशुद्धदृष्टिर्भहाव्रतपरिपालनलालसो यथा. मशक्ति यः प्रतिपद्यते तमभिनन्दति . . .
रागादिक्षयतारतम्यविकसच्छुद्धात्मसंवित्सुखस्वादात्मस्वबहिर्बहिस्त्रसवधायहोव्यपोहात्मसु । सट्टग्दर्शनिकादिदेशविरतिस्थानेषु चैकादश- .
स्त्रेक यः श्रयते यतिव्रतरतस्तं श्रद्दधे श्रावकम् ॥ १६॥ टोका-श्रद्दधे साधु करोत्ययमिति प्रतिपधेऽहम्। कं, तं श्रावकं । यः किं, यः श्रयते स्वीकुरुते । किं तत् , एक पद। केषु मध्ये, दर्शनिकादिदेशविरतिस्थानेषु एकादशसु वक्ष्यमाणेषु। कथम्भूतो भूत्वा, सक् सम्यग्दर्शनशुद्धः । पुनः किंविशिष्टः, यतिव्रतरतः यतीनामनगाराणां व्रतानि सर्वहिंसादिविरतिपरिणामास्तेषु रत आसक्तः, सर्वविरतिकलशारोपणो हि श्रावकधर्मप्रासादः। किंविशिष्टेषु भावतस्तेवित्याह रागादिक्षयतारतम्येत्यादि, क्षयः सर्ववातिसर्द्धकानामुदयाभावः , अर्थादेशवातिस्पर्द्धकानामुदयः, तारतम्य यथोतरनुत्कर्षः, रागादीनां रागद्वेषमोहानां क्षयतारम्येन विकसन्ती आविर्भवन्ती चासौ शुद्धात्मसंविच्च निर्मलचिद्रूपानुभूतिः सैव तदुत्यं वा मुखमानन्दस्तस्य सादः वसवित्याऽनुभवः स एवात्मा स्वरूपं येषां तानि तदात्मानि तेषु । क, एवंभूतेषु अबहिरध्यातं । तर्हि द्रव्यतः किंरूपेप्रित्याहबहिः शरीरे वाचि मनसि च त्रसवधं आदिर्येषां स्थूलादीनां तानि त्रसवधादीनि तान्येव अंहांसि पापानि तत्कलवात्तेभ्यो व्यपोहो विधिपूर्वक
१ आयुःश्रीवपुरादिकं यदि भवत्पुण्यं पुरोपार्जित । स्यात्सर्वं न भवेन्न तच्च नितरामायासितेऽप्यात्मनि ।। हत्यायीः सुविचार्य कार्यकुशलाः कार्येऽत्र मंदोद्यमा । 'द्रागागामिभवार्थमेव सततं प्रीत्या यतन्ते तराम् ॥
.4M.