________________
१४
सागारधर्मः । विदुः। किं, जन्म । किम्भूतं, कतार्थम् । किं कुर्वाणाः, धर्म यशः शर्म च सेव मानाः । कथं, द्विशः द्वे द्वे । केचिद्धर्मयशसी केचिद्धर्मशर्मणो केचिद्यशःशर्मणी च साधयन्तो जन्म फलवन्मन्यन्त इत्यर्थः । तर्हि युष्माकं किं मतमित्यत्राहतुर्विशेपे । विद्म जानीमः । केते, वयं लौकिकशास्त्रज्ञपरितोषकारिणः । कानि अहानि दिनानि अर्थान्नृजन्मसम्बन्धीनि । किं कुर्वन्ति, यान्नि गच्छन्ति । किंविशिष्टानि,अमोघानि सफलानि । कया, त्रयसेवया धर्मयशःशर्मसाधनया, न पुनरेकैकस्य द्वयोदयो निर्वर्तनयेत्येवकारार्थः । एतेनाहरहयथाशक्तिधर्मादित्रय साध्यामिति विधिः प्रत्येयः ॥ १४ ॥
एवं भावितसम्यक्त्वस्य संयतत्वसामग्रीविरहे कालादिलब्बिलाभादवश्यारोहणीय संयतासँयतत्वपदं निर्देष्टुमाह -
मूलोत्तरगुणनिष्ठामधितिष्ठन्पश्चगुरुपदशरण्यः ।
दानयजनप्रधानो ज्ञानसुधां श्रावकः पिपासुः स्यात् ॥१५॥ टीका-स्यात् भवेत । कोऽसौ, श्रावकः शृणोति गुर्वादिभ्यो धर्ममिति श्रावकः। किं कुर्वन्, अधितिष्ठन् उपयुञ्जानः।का, मूलोत्तरगुणनिष्ठां मूलानि उत्तरगुणप्ररोहणनिमित्तत्वात् सँयमार्थिभिः प्रागनुप्ठेयत्वाच्च उत्तरे मूलगुणानन्तरसेव्यत्वादुत्कृष्टत्वाच्च, मूलानि च उत्तरे च मूलोत्तरास्ते च ते गुणाश्च संयमविकल्पाः तेषां निष्ठा निर्वाहो दृष्टफलनिरपेक्षतया निराकुलं वहन् । किम्भूतो भूत्वेत्याह-पंचगुरुपदशरण्यः, पंचानां गुरूणामहदादीनां पदानि चरणाः शरण्यानि शरणे आतिहरणे स्वात्मसमर्पणे वा साधूनि योग्यानि यस्य स तथोक्तः । एवं सम्यग्दर्शनपूर्वक देशसँयममधितिष्ठतो दानयजनाध्ययनलक्षणमाचारं कर्तव्यतया दानेत्यादिना निर्दिशति-कीदृशस्तथाभूतः श्रावकः स्यात्, दानयजनप्रधानः दान-पात्रादिभिश्चतुर्धा, यजन-नित्यमहादियज्ञः पंचधा, दानं च यजनं च दानयजने प्रधाने मुख्य यस्यासौ ।
१ जो तसवहादु विरदो अविरदओ तह य थावरवहादो ।
एकसमयामि जीवो विरदाविरदो जिणेक्कमइ ॥ २ ध्यानन शोभते योगी संयमेन तपोषनः । सत्येन वचसा राजा गेही दानेन शोभत ।।