________________
प्रथमोध्यायः।
किं कर्तु, मारयितुं । मारयिष्याम्येनमह मिति प्रतिरुद्धः । केन, तलवरेण कोट्टपालेन । अयगर्थो- यथा तलवरेण मारयितुमुपक्रान्तश्चौरो यद्यत्तेन खरारोहगादिकं कार्यते तत्तत्करोति तथा जीवोऽपि चारित्रमोहोदयेन यद्यदनात्मनीनं भावद्रव्यहिंसादिकं कार्यते तत्तदयोग्यं जानन्नपि करोत्येव, दर्निवारत्वात्स्वकाले विपच्यमानस्य कर्मणः । एतेन सम्यक्त्वग्रहणात्पूर्वमबद्वायुषोऽसंयतस्यापि सम्यग्दृष्टेः सुदेवत्वसुमानुषत्वव्यतिरेकेण सकलसंसारसं. हरणात् कर्मक्लेशापकर्षः । बद्धायुषस्तु पश्चादगृहीतसम्यक्त्वस्य नरकगतेरपिरत्नप्रभायां जघन्यस्थित्यैवानुभवनसम्भवात् बहुदुःखोपरमश्च प्रतिपादित: प्रतिपत्तव्यः । ततः संयमलब्धिकालात्पूर्व संसारेभीरुणा भव्येन सम्यग्दर्शनाराधनायां नित्यं यतितव्यमिति विधौ पर्यवसन्नमेतत्सूत्रमधिगन्तव्यम् ॥ ___ इदानीं धर्मशर्मवद्यशोऽपि मनःप्रसत्तिनिमित्तत्वात् शिष्टैरवश्यं सेव्यमित्युपदेष्टुमाहधर्म यशः शर्म च सेवमानाः केऽप्येकशो जन्म विदुः कृतार्थम् । अन्ये द्विशो विम वयं त्वमोघान्यहानि यान्ति त्रयसेवयैव ॥ १४ ॥
टीका-विदुः जानन्ति। के, केऽपि लौकिकाः। किं तत्, जन्म मनुष्यभव ग्रहणम् । किंविशिष्टं, कृतार्थ कृतः साधितोऽर्थः प्रयोजनं साध्यं यस्य तत् किंकुर्वाणाः, सेवमानाः कर्तव्यतानुरक्तबुद्ध्या साधयन्तः । कं, धर्म सुकृतम्, यशः कीर्तिम्, शर्म सुखम् । कथम् , एकशः एकैकम्। केचिद्धर्ममात्र केचिद्यशोमात्र केचिच्च सुखमात्रं साधयन्तो वयं प्राप्तमनुष्यजन्मफला इति मन्यन्तं नानारुचित्वाल्लोकस्य । तथा अन्ये लोकच्छन्दानुवर्तिनः शास्त्रज्ञम्मन्याः
१ दुर्गतावायुषो बन्धात्सम्यक्त्वं यस्य जायते । ____ गतिच्छेदो न तस्यास्ति तथाप्यल्पतरा स्थितिः ॥ २ जन्मोन्माज्यं भजतु भवतः पादपद्मं न लभ्यं तञ्चेत्रेवर चरतु न च दुदेवतां सेवतां सः।
अश्नात्यन्नं यदिह सुलभं दुर्लभं चेन्मुधाऽऽस्त क्षुव्यावृत्य कवलयति कः कालकूटं बुभुक्षुः ।।