________________
सप्तमोध्यायः।
१८५
कि, यत्सामायिकं भवति । किं, शीलं सस्यस्य वृत्तिरिख मुख्यतया रक्षणीयस्य व्रतस्य रक्षणकारणत्वात् । क, प्राक् व्रतप्रतिमानुष्ठानसमये ॥ ६ ॥ परमकाष्ठाप्रतिपन्नान् प्रोषधोपवासिनः प्रशंसति
निशां नयन्तः प्रतिमायोगेन दुरितच्छिदे । __ ये क्षोभ्यन्ते न केनापि तान्नुमस्तुर्यभूमिगान् ॥ ७॥
टीका-नुमः स्तुमो वयं । कान् तान्, तुर्यभूमिगान् चतुर्थी संयमविशेषपदवीमारूढान् । ये किं, ये न क्षोभ्यन्ते समाधेर्न प्रच्याव्यन्ते । केन, केनापि परिषहेणोपसर्गेण वा। किं कुर्वन्तः, नयन्तो लङ्घयन्तः। कां, निशां पर्वरात्रिं । केन, प्रतिमायोगेन संयतवत् कायोत्सर्गावस्थानेन । कस्यै, दुरितच्छिदे अशुभकर्मनिर्जरणार्थ ॥ ७॥ अथ सचित्तविरतस्थानं चतुःश्लोक्या व्याचष्टेहरिताकुरबीजाम्बुलवणाद्यप्रासुकं त्यजन् ।
जाग्रत्कृपश्चतुनिष्ठः सचित्तविरतः स्मृतः ।। ८॥ टीका-स्मृतः । सूत्रज्ञैराम्नातः । कोऽसौ, सचित्तविरतश्रावकः । किं कुर्वन् , त्यजन् वर्जयन् अभक्षयन्नित्यर्थः । किं तत्, हरिताकुरबीजाम्बुलवणादि अङ्कुरः प्ररोहः वीज प्ररोहणद्रव्यं अम्बु जलं लवणं सैन्धवादि आदिशब्देन कन्दमूलफलपत्रकरीरादि, अंकुरश्च बीजं च अंकुरबीजमुपलक्षणात् विपत्रादि, हरितमम्लानार्द्रावस्थं । हरितं च तदकुरबीजं च हरितांकुरबीज तच्चाम्बुलवणादि च हरितांकुरबीजाम्बुलवणादि । किंविशिष्टमप्रासुकमनग्नि_ पक्वमित्यर्थः । अत्र च द्वितीयपादे नवाक्षरत्वं न दोषाय अनुष्टुभि नवाक्षरस्यापि पादस्य शिष्टप्रयोगे वापि क्वापि दृश्यमानत्वात् । यथा-ऋषभाद्या वर्द्धमानान्ता जिनेन्द्रा दश पंच चेत्यादिषु । अथवा हरिताकुरबीजाब्लवणाद्यप्रासुकं त्यजन्निति पाठः । अत्र आपो जलं। किंविशिष्टोऽसौ, जाग्रत्कृपो यतः जाग्रती नित्यं हृदि स्फुरन्ती कृपा अनुकम्पा यस्य स जाग्रत्कृपो