SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १८२ साखरधर्मः । भावना-यथा काचिन्महाकुलीनकन्या पित्रादिभिरनुज्ञाता अभीष्टपताविमं नान्या स्वीकुर्यादिति बुद्धया वरमालां क्षिपति तथा तत्तादृमहाश्राव के मोक्षश्रीर्षया स्वर्गश्रीरिति भद्रम् ॥ ४५ ॥ इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतसागारधर्मदीपिकायां भव्यकुमुदचन्द्रिकासंज्ञायामादितश्चतुर्दशः प्रक्रमाच्च षष्ठोऽध्यायः समाप्तः || ६ || अथ सप्तमोऽध्यायः । अथ सामायिकादिप्रतिमानवकस्वरूप रूपणार्थमुपक्रमते । तत्र यहूतिकप्रतिमायां सामायिकं शीलतया निर्दिष्टं तदेवेह व्रतत्वेन प्रतिपद्यमानं प्रतिमारूपतां यातीति प्ररूपयन्नाह सुदृङ्मूलोत्तरगुणग्रामाभ्यासविशुद्धधीः । 1 भजस्त्रिसन्ध्यं कृच्छ्रेऽपि साम्यं सामायिकी भवेत् ॥ १॥ टीका—भवेत् भवितुमहेति । कोऽसौ, व्रतिकः । कीदृशः, सामायिकी सामायिकप्रतिमावान् । किं कुर्वन्, भजन् सेवमानः । किं, तत्साम्यं मोहक्षोभविहीनमात्मपरिणामं । कथं, त्रिसन्ध्यं सन्ध्यात्रये । क सति, कृच्छ्रेऽपि परीषहोपसर्गसन्निपातेऽपि । कथम्भूतो भूत्वा सुदृगित्यादि- दृक्सम्यक्त्वं मूलोतरगुणमा : प्रागुक्तलक्षणः दृक् च मूलोत्तरगुणग्रामश्च दृङ्मूलोत्तरगुणग्रामौ प्रशस्तौ निरतिचारौ दृङ्मूलोत्तरगुणग्रामौ सुदृङ्मूलोत्तरगुणग्रामौ । तयोरभ्यासोऽसकृत्प्रवृत्तिः तेन विशुद्धा प्रतिबन्धकापायात् प्रकृतसंयमानुष्ठानसाधनसामर्थ्यं प्राप्ता धीर्ज्ञानं यस्य स तथोक्तः ॥ १ ॥ व्यवहारसामायिक विध्युपदेशपुरःसरं निश्चयसामायिकं विधेयतयोपदिशति -
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy