________________
१८२
साखरधर्मः ।
भावना-यथा काचिन्महाकुलीनकन्या पित्रादिभिरनुज्ञाता अभीष्टपताविमं नान्या स्वीकुर्यादिति बुद्धया वरमालां क्षिपति तथा तत्तादृमहाश्राव के मोक्षश्रीर्षया स्वर्गश्रीरिति भद्रम् ॥ ४५ ॥
इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतसागारधर्मदीपिकायां
भव्यकुमुदचन्द्रिकासंज्ञायामादितश्चतुर्दशः प्रक्रमाच्च षष्ठोऽध्यायः समाप्तः || ६ ||
अथ सप्तमोऽध्यायः ।
अथ सामायिकादिप्रतिमानवकस्वरूप रूपणार्थमुपक्रमते । तत्र यहूतिकप्रतिमायां सामायिकं शीलतया निर्दिष्टं तदेवेह व्रतत्वेन प्रतिपद्यमानं प्रतिमारूपतां यातीति प्ररूपयन्नाह
सुदृङ्मूलोत्तरगुणग्रामाभ्यासविशुद्धधीः ।
1
भजस्त्रिसन्ध्यं कृच्छ्रेऽपि साम्यं सामायिकी भवेत् ॥ १॥ टीका—भवेत् भवितुमहेति । कोऽसौ, व्रतिकः । कीदृशः, सामायिकी सामायिकप्रतिमावान् । किं कुर्वन्, भजन् सेवमानः । किं, तत्साम्यं मोहक्षोभविहीनमात्मपरिणामं । कथं, त्रिसन्ध्यं सन्ध्यात्रये । क सति, कृच्छ्रेऽपि परीषहोपसर्गसन्निपातेऽपि । कथम्भूतो भूत्वा सुदृगित्यादि- दृक्सम्यक्त्वं मूलोतरगुणमा : प्रागुक्तलक्षणः दृक् च मूलोत्तरगुणग्रामश्च दृङ्मूलोत्तरगुणग्रामौ प्रशस्तौ निरतिचारौ दृङ्मूलोत्तरगुणग्रामौ सुदृङ्मूलोत्तरगुणग्रामौ । तयोरभ्यासोऽसकृत्प्रवृत्तिः तेन विशुद्धा प्रतिबन्धकापायात् प्रकृतसंयमानुष्ठानसाधनसामर्थ्यं प्राप्ता धीर्ज्ञानं यस्य स तथोक्तः ॥ १ ॥
व्यवहारसामायिक विध्युपदेशपुरःसरं निश्चयसामायिकं विधेयतयोपदिशति -