________________
१७६
सागरधर्मः ।
जेत्री मदाकर्षणे शमश्रियोऽभिभावित्री न स्त्रियाः शमश्रीः । या किं, या निश्चिता मया। किंविशिष्टा, मोहराट्चमः मोहोऽत्र चारित्रावरणोदयः स एन राड् राजा अधृष्यभावत्वात् मोहराजश्वमूः सेना । यथा राजा प्रतापित्वेव प्रतिपक्षं सेनया जयति तथा मोहः स्त्रियेति भावः ॥ ३४ ॥ कलत्रदुस्त्यजत्वं भावयंति-- चित्रं पाणिगृहीतीयं कथं मां विष्वगाविशत् ।
यत्पृथग्भावितात्माऽपि समवैम्यनया पुनः ॥ ३५ ॥ टीका-चित्रं यस्याः खलु पाणिगृह्यते सा कथं सर्वात्मना ग्राहकात्मानं प्रविशतीति विस्मयो मे । कथं केन प्रकारेण आविशत् प्रविष्टा । काऽसौ, इयं दृश्यमाना पाणिगृहीती परिणीतस्त्री । कं, मां परिणेतारं । कथं, विष्वक समन्तात् । मामात्ममयं कृतवतीत्यर्थः । अत्रोपपत्तिमाह- यद्यस्मात् । समवैमि तादाम्यं प्रतिपद्ये अहं । कथ, सह । कया, अनया अहमेवेयमियमेवाह मित्यभेदाध्यवसायपरिणतो भवामीत्यर्थः। कथं, पुनर्भूयः। किविशिष्टोऽपि सन्, पृथग्भावितात्माऽपि पृथगेतस्या भेदेन इयमन्या अहमन्य इति कोऽनया सह ममाभेदप्रत्यय इति तत्त्वज्ञानेन भावितो मुहुर्मुहुश्चिन्तित आत्मा अहंकारास्पदमन्तस्तत्त्वं येनस तथोक्तः। किं पुनर्मोहवशादभेदभावनापरिगत इत्यपिशब्दार्थः।३५ स्त्रीनिवृत्तिमात्मनो निरूप्य वित्तमुपपत्त्या प्रतिक्षिपन्नाहस्त्रीतश्चित्त निवृत्त चेन्ननु वित्तं किमीहसे ।
मृतमण्डनकल्पो हि स्त्रीनिरीहे धनग्रहः ॥ ३६॥ टीका-चेदिति पराभिप्रायद्योतने । हे चित्त अंतःकरण । यदि निवृत्तं विवेकबलाघ्यावृत्तं । किं तत् कर्तृ, त्वं । कस्मात्, स्त्रीतः स्त्रियाः सकाशात् स्त्रियं नेच्छामीत्यभिप्रेषि यदि त्वमित्यर्थः । ननुरमर्षे न मृष्याम्यहमिमं त्वदभिप्रायमित्यर्थः । तदा किमिति प्रश्नाक्षेपे तदा किमीहसे किं वाञ्छसि त्वं हे चित्त । किं तद्वित्तं धनं । स्त्रीनिवृत्तस्य धनमिच्छतः किमनुपपन्नमित्यत्राह-हि