________________
षष्ठोध्यायः ।
१७५
-
गितया महतामपि श्लाघ्या. ये किं, ये अत्यजन जरत्तृणमिव त्यक्तवन्तः । किं तत् , राज्यं । किं विशिष्टं, तादृश पूजार्थाश्वर्यवीर्यपरिजनकामभोगादिभिभुवनत्रया तिशायि । कम्मै, भेदज्ञानाय देहात्मव्यतिरेकबोधार्थ । इदानीमात्मदृष्टान्तेन विषयाभिलाषपरतंत्रतया दोषभू यष्ट गार्हस्थ्य जानतोऽपि त्यक्तुमशक्तांतिरस्कुर्वन्नाह-धिगित्यादि । धिग् निन्दामीत्यर्थ. । कान्, मादृशः अहमिव दृश्यन्ते विषयाशावशवर्तितयोपलभ्यन्त इति माशः । मया सदृशानाविर्भूततत्त्वज्ञानत्वेऽपि विषयोपभोगपरित्यागासमर्थान्। किंविशिष्टान्, यतः कलत्रेच्छेत्यादि । कलत्रम्य भाया इच्छा मनोरथः छन्द इति यावत् कलत्रेच्छा सैव तन्त्रं प्रधानं यत्र तत्कलत्रेच्छातन्त्रं अथवा कलत्रे इच्छा अभिलाषः कलत्रेच्छा तस्यां तन्त्रमायत्त कलत्रेच्छातन्त्रं तदधीनवृत्ति गृहस्थस्य नित्यनैमित्तिकानुष्ठानस्थस्य द्वितीयाश्रमिणो भावः कर्म वा गार्हस्थ्य । कलंत्रेच्छा. तन्त्रं च तद्गार्हस्थ्यं च कलत्रेच्छातन्त्रगार्हस्थ्यं तेन दुःस्थिता दुरवस्था विविधदुराधिबाधाकुलितास्तान् । हेतुपरत्वेनायं निर्देशः ॥ ३३ ॥
स्वयमभिलाष्यमाणाया उपशनश्रियः स्त्रियाश्चात्माकर्षणविषये बलाबलं चिन्तयति
इतः शमश्रीः स्त्री चेतः कर्षतो मां जयेन का।
आ ज्ञातमुत्तरवात्र जेत्री या मोहराट्चमूः ।। ३४ । टीका-कर्षतः स्वस्याभिमुखं नयतो द्वे।कं, मां अतीन्द्रियैन्द्रियकसुखविशेपझं । तत्र तावत् कर्षति । काऽसौ, शमश्रीः प्रशमसुखसम्पत् । कं, मां । च, इतः अस्मिन्नेकस्मिन्पक्षे । तथा कर्षति स्त्री मां । क्व, इतोऽन्यस्मिन्पक्षे नुर्वितर्के । अनयोः का कतरा जयेत् मदाकर्षणे बलवती भवेत् । संशयोऽत्र में । अथवा आ स्मृतमाप्तोपदेशबलादनुभूतमेतयोर्बलाबलम् । सम्प्रत्यपि ज्ञानं निश्चितं । यदि वा आ संतापप्रकोपयोाख्येयः । आद्यपक्षे भविप्यति । कासो, अत्र एतयोर्मध्ये उत्तरैव स्त्री, न शमश्रीः । किंविशिष्टा,