________________
सागारधर्मः ।
करणैः । तथा भवति । कोऽसौ, बन्धः शुभाशुभकर्मपुद्गलादानं । कस्मात्, अतः विषयग्रहात् । कथं, पुनरेव भूयोऽपि । यत एवं तत्तस्मात् संहरामि निमूलयाम्यहं । कं, एनं बन्धमूलं विषयग्रहम् ॥ ३१ ॥
विषयेप्वपि यो पदभिला घस्यात्यन्तं दुर्निवारत्वात् तन्निग्रहोपायमनु - चिन्तयन्नाह
ज्ञानिसङ्गतपोध्यानैरप्यसाध्यो रिपुः स्मरः ।
देहात्मभेदज्ञानोत्थवैराग्येणैव साध्यते ॥ ३२ ॥ टोका-साध्यते निगृह्यते । कोऽसौ, स्मरः मैथुनसंज्ञासंस्करोद्धोधः । किंविशिष्टो, रिपुः ऐहिकामुत्रिकपुरुषार्थभ्रंशहेतुतयाऽपकर्ता । केन का करणेन वा, देहेत्या दि देहश्चौदारिका दिशरीरत्रयं आत्मा जीवानंदमयः पुमान् देह. श्च आत्मा च देहात्मानौ तयोमदेन पृथक्वेन भेदस्य वा ज्ञान प्रतिपत्तिस्तस्मादुत्था उत्थानमुद्भवो यस्य तद्देदात्मभेदज्ञानोत्थं तच्च तद्वैराग्यं च भवानाभोगनिर्वेद उपेक्षा वा तेनैवापदीया॑दिसमुत्थेन वैराग्येणात्मावमाननलक्षणेन । किविशिष्टोऽसौ, असाध्यः साधयितुमशक्यो व्यभिचारदर्शनात् । कैः, ज्ञानिसंगतपोध्यानैः ज्ञानिनामात्मदर्शिनां संगः संसर्गो ज्ञानिसंगः. तपः कायक्लेशादिलक्षणमाचरणं, ध्यानं पदपदार्थादिचिन्तनं, ज्ञानिसङ्गश्च तपश्च ध्यानं च ज्ञानिसङ्गतपोध्यानानि तेर्व्यस्तैः समस्तैर्वा बाह्यलोकानां कन्दपशत्रुनिग्रहकरत्वेन प्रसिद्धः । अपिर्विस्मये ॥३२॥
आत्मदेहान्तरज्ञानार्थितया सन्यस्तसमम्तसङ्गानां प्राचां श्लाघापूर्वकमात्मानं कलत्रमात्रत्यागेऽप्यसमर्थ गर्हमाणः प्राह
धन्यास्ते येऽत्यजन् राज्य भेदज्ञानाय तादृशम् । धिमादृशकलत्रेच्छातंत्रगार्हस्थ्यदुःस्थितान् ॥ ३३ ॥ टीका-ते भरतसगरादयो भवन्ति । किविशिष्टाः, धन्याः तप:श्रुताभ्यासात्मसात्कृत-सुकृतविशेषफलोपभोगान्ते, सुदुस्त्यजसाम्राज्यलक्ष्मीपरित्या