________________
षष्ठोध्यायः।
१७३.
दुःखावर्ते भवाम्भोधावात्मबुद्ध्याऽध्यवस्यता।
मोहादेहं हहाऽऽत्माऽयं बद्धोऽनादि मुहुर्मया ॥ २९ ॥ टीका--हहा कष्टं । बद्धो ज्ञानावरणादिकर्मपरतंत्रीकृतः। कोसौ,अवयं स्वसवेदनवेद्य आत्मा जीवः । केन, मया आत्मना । कथं, मुहुर्वारंवारं । कथं, अनादि आदिरहितं । किं कुर्वता, अध्यवस्यता निश्चिन्वता । कं, देहं । कया, आत्मबुद्धया देह एवाह मिति संकल्पेन । कस्मात्, मोहात् अविद्यासंस्कारात् ।क, भवाम्भोधौ संसारसागरे । किंविशिष्टे, दुःखावर्ते दुःखानि नारकादिभववेदना आवर्ता जलभ्रमणानीव अनियतोत्थायत्वाद् दुर्निवारत्वाच्च यत्र स दुःखावर्तम्तस्मिन् ॥ २९ ॥ तदिदानीं किं करोमीत्याह
तदेन मोहमेवाहमुच्छेत्तुं नित्यमुत्सहे । ___ मुच्येतैतत्क्षय क्षीणरागद्वेषः स्वयं हि ना ॥ ३० ॥
टीका-तत्तस्मादुत्सहे प्रयतेऽहं । किं कर्तुमुच्छेत्तुं क्षपयितुं।कं, एनं प्रतीयमानं मोहमज्ञानं । न देहादिकमित्येवशब्दार्थः । कथं, नित्यं सन्ततं हि यस्मात् मुच्येत मुक्तो भवेत् । कोऽसौ, ना पुरुषो न प्रधानादिकं । किंविशिष्टः सन, क्षीणरागद्वेषः । कथं, स्वयमात्मना प्रयत्नमन्तरेणैव । क सति, एतत्क्षये मोहापगमे सति मोहमूलत्वाद्रागद्वेषयोः ॥ ३० ॥
इदानीं बन्धमूलामनर्थपरम्परां परामृशन् पुनर्बधानुबन्धिनं विषयसेवाभिनिवेश संहर्तुं प्रतिज्ञां करोति
बन्धादेहोऽत्र करणान्येतैश्च विषयग्रहः ।
बन्धश्च पुनरेवातस्तदेंनं संहराम्यहम् ॥ ३१ ।। टीका-भवति । कोऽसौ, देहः शरीरं । कस्मात्, बन्धात् पुण्यपापास्मककर्मविपाकात् । अत्र च देहे भवन्ति । कानि, करणानि स्पर्शनादीन्द्रियाणि । भवति । काऽसौ, विषयग्रहः । स्पर्शाद्यर्थपरिच्छेदग्रहः । कैः, एतैः