________________
. सांगारपर्मः।
___ न्याय्ये कालेऽल्पशः स्वप्याच्छक्त्या चाब्रह्म वर्जयेत् ॥२७॥
टीका-स्वप्यात् शयीतासौ । कियत्, अल्पशः अल्पं । क्व, काले। किंविशिष्ट, न्याय्ये न्यायादनपेते । न्याय्यश्च कालो रात्रेः प्रथमयामोऽर्द्धरात्रं वा शरीरसात्म्येन अल्पश इति च विशेषणमिति विधिः। सविशेषेण हि वि धिनिषेधौ विशेषणमुपसंक्रामत इति न्यायात् । स्वप्यादिति च विशेष्यं । न च तत्र विधिदर्शनावरणीयकर्मोदयेन स्वापस्य स्वतः सिद्धत्वात् । अल्पमपि च प्रशस्तं यथा भवति तथा स्वप्यादिति शसा द्योत्यते । तेन रोगमार्गश्रमादौ बहपि स्वप्यादिति विधिः । किंविशिष्टः सन् , कृतदेवगुरुस्मृतिः कृता देवस्याहतो गुरूणां च तदुपदेष्ट्रणां च स्मृतिर्मनस्यारोपणं येन स तथोक्तः । किं कृत्वा, कृत्वा । किं तत्, आवश्यक देवार्चनं भूमिकौचित्त्येन च सामयिकादिषट्कं । कदा, सायं संध्यासमये । तथा वर्जयेदसौ । किं तत् , अब्रह्म मैथुन । कया, शक्त्या आत्मनः संयमसामर्थेन । उपलक्षणं चैतत् तेन यावन्न सेव्या विषयास्तावत्ताना प्रवृत्तितो व्रतयेदिति वचनाद्भोगादिनियम विना क्षणमपि स्थातुं न युक्तमिति स्मारयति ॥ २७ ॥ ___ अथ परिणतायां रात्रौ निद्राच्छेदे सति निर्वेदादिभावनां कुर्यादित्युपदेशार्थ सप्तदश श्लोकानाह
निद्राच्छेदे पुनश्चित्तं निर्वेदेनेव भावयेत् ।
सम्यग्भावितनिर्वेदः सद्यो निर्वाति चेतनः ॥ २८ ॥ टीका-भावयेत् संस्कुर्यादसौ । किं तत्, चित्तं मनः । केन, निर्वेदेन संसारशरीरविषयवैराग्येण।न पुनरर्थादिचिन्तयेत्येवशब्दार्थः। क सति, निद्राच्छेदे स्वापनिवृत्तौ । पुनःशब्दो विशेषार्थः । यतो निर्वाति प्रशमसुखमनु. भवति।कोऽसौ, चेतन आत्मा । कथं, सद्यस्तत्क्षण एव । किविशिष्टः सन, सम्यम्भावितनिर्वेदः यथावदभ्यस्तवैराग्यः ॥ २८ ॥
संसारनिर्वेदार्थमाह