________________
.. मोध्यायः ।
१६९
"
भिः । तथा गन्धसलिलैः सुरभिद्रव्यमिश्रोदकैः । कथं कृत्वा, कृतोद्वर्तनं एलादिचूर्ण कल्ककषायैरुद्वर्त्य कृतनन्द्यावर्ताद्यवतारणं । किं कृत्वा, सिक्त्वा अभिषिच्य । कैः, अम्बुरसाज्यदुग्धदधिभिः अम्बूनि तीर्थोदकानि, रसा इक्षुद्राक्षाम्रादिनिर्यासाः, आज्यानि हैयङ्गवीनादिघृतानि, दुग्धानि गव्यादिक्षीराणि, दधीनि महिषादीनि - अम्बूनि च रसाश्च आज्यानि च दुग्धानि च दधीनि चाम्बुरसादीनि पञ्च स्थानीयद्रवद्रव्याणि तैः क्रमेण जिनपतिमभिषिच्येति संबंधः । किं कृत्वा, नीराज्य पूजापुरःसरं मृत्सागोमयभूतिपि/ ण्डदूर्वादर्भपुप्पाक्षतसचन्द नोदकैर्नीराजनं प्रापय्य । कथं यथा भवति, इष्टदिक् इष्टा यज्ञांश प्रापिता जिनयज्ञमभिवर्द्धयन्तो वाऽनुमोदिता दिशस्तस्था दिकपाला दशेन्द्रादयो यत्र नीराजनकर्माणि तदिष्टदिक् । अथवा इष्टा दिशो येन सोऽयमिष्ट दिग्यष्टा । किं कृत्वा न्यस्य स्थापयित्वा । कस्यां, पीठ्यां स्नपनपीठस्योपरि । किंविशिष्टायां चतुष्कुंभयुक्कोणायां चत्वारः कुंभयुजः पूर्णकलशोपेताः कोणा यस्याः सा चतुष्कुंभयुक्कोणा तस्यां । पुनः किंविशिष्टायां, सकुशश्रियां दर्भैश्चन्दननिर्मितश्रीकाराक्षरेण च सहितायां । श्रिया -- मित्युपलक्षणं तेन हीकारोऽपि लेख्यः । अन्ये तु अक्षतनिर्मितं श्रीकरमेवाहुः । तदुक्त | निस्तुषनिर्व्रणनिर्मलजलार्द्रशालीयतण्डुला लिखिते । श्रीकामः श्रीनाथं श्रीवर्णे स्थापयाम्युच्चैः " ॥ किं कृत्वा, विशोध्य रत्नाम्बुकुशाग्निना सन्तर्पणविधिभिः शोधयित्वा । कां तदिलां स्नपनभूमिं । किं कृत्वा, आश्रुत्य कर्तव्यतया प्रतिज्ञाय । किं तत्, स्नपनमभिषेकं । अत्र आश्रुत्य । । स्नपनमिति प्रस्तावना, विशोध्येत्यादि पुराकर्म, न्यस्येति स्थापना, अन्तमायेति सन्निधापन, इष्टदिगित्यादि पूजेति प्रतिपत्तव्यम् । षड्विधं हि देवसेवनमाहुः । तद्यथा—प्रस्तावना पुराकर्म स्थापना सन्निधापनम् । पूजा पूजाफलं चेति षड्विधं देवसेवनम् ॥ १ ॥ एतज्जिनस्नपनादिविधानसूचविस्तरतस्त्वेतत्पूर्वाचार्यकृतस्नानशास्त्रेप्यस्मत्कृतनित्यमहोदयाख्य
66
"
नामात्र
-