________________
सामारधर्मः
१६८
जन्तुयोधनं पदातिकुक्कुटमेषादीनां परस्परसम्प्रहारं । तथा कुसुमोच्चयं पुष्पावचयं । तथा जलक्रीडां शृङ्गारादिभिः सहर्षस्पर्द्ध जलव्यात्युक्षीं तथा आन्दोन दोलाखेलनकर्म । आदिशब्देन चैत्रासितप्रतिपदादिषु भस्मव्यतिकारि परिहासादि । किं बहुना, अन्यच्च परमपि तादृशं द्रव्यभाव हिंसाबहुलं । कौमुदीमहोत्सवकुद्दननाटकावलोकन संग्रामदर्शनरासक्रीडादिकम् ॥ २० ॥ यथादोषं कृतस्नानो मध्यान्हे धौतवस्त्रयुक् । देवाधिदेव सेवेत निर्द्वन्द्वः कल्मषच्छिदे ॥ २१ ॥ टीका - सेवेत आराधयेदसौ स्नपनादिभिः । कं, देवाधिदेवं देवैरिंद्रादिभिरधिकमाचार्यादिभ्योऽतिरिक्तं दीव्यते स्तूयते आराध्यत इति देवाधिदेवो भगवानर्हन्। किंविशिष्टः सन्, निर्द्वन्द्वः समस्तव्याक्षेपमुक्तः । किमर्थ, कल्मषच्छिदे प्राचीनतात्कालीनपापच्छेदार्थ । कथम्भूतो भूत्वा यथादोषं दोषानुसारेण मध्यान्हे अनगारभ्रामरी वेलाप्रत्यासन्नसमये कृतस्नानः कृतं विहित स्नानं यथोचितमङ्गप्रक्षालनादिकं येन स तथोक्तः । तथा धौतवस्त्रयुक् धौते क्षालिते जलादिना निर्मलीकृते वस्त्र परिधानोत्तरीये युनक्ति स्वांगे सम्बन्नातीति धौतवस्त्रयुक् ॥ २१ ॥ जिनस्नपनापास्तिविधिमाह -
आश्रुत्य स्नपनं विशोध्य तदिलां पीठ्यां चतुष्कुम्भयुक्कोणायां सकुत्रियां जिनपतिं न्यस्यान्तमाप्येष्टदिक् । नीराज्याम्बुरसाज्यदुग्धदधिभिः सिक्त्वा कृतोद्वर्तनं सिक्तं कुम्भजलैश्च गन्धसलिलैः सम्पूज्य नुत्वा स्मरेत् | २२ | टीका- स्मरेत् यथाशक्ति जपेत् ध्यायेत् । कोऽसौ, माध्यान्हिक क्रियाकल्पोद्यतः श्रावकः । कं, जिनपर्ति जिनेन्द्रं । किं कृत्वा, नुत्वा नित्यवन्दनादिविधिना वन्दित्वा । किं कृत्वा, सम्पूज्य जलादिभिरष्टाभिः सम्यमर्चयित्वा । किंविशिष्टं सन्तं, सिक्तमभिषिक्तं । कै:, कुम्भजलैः पूर्वस्थापितकलशाम्भो
1