________________
षष्ठोध्यायः ।
१६७
गतः । केन, यथाला भेन यो यो लाभो मूलधन दधिकं धनं तेन । कि कुर्वन्, भावयन् चित्त धारयन् कि, इति तत् किमेतदित्याह, कदा कम्किाले म्याद्भविष्यति । काऽसो, सा सूत्रोक्ता वृत्तिः अर्थात् भिक्षा । कस्य, मे मम । किंविशिष्टा, माधुकरी मधुकाणां भ्रमरादीनामियं माधुकरी तत्संबंधिनीव । घुप्पाणामिव दातृणामनु पंडिनेनात्मप्रीणनहेतुत्वात् ॥ १७ ॥
नीरगोरसधान्यै शाकपुष्पाम्बरादिभिः।
क्रीतैः शुद्धयविधेिन वृत्तिः कल्प्याऽघलाघवात् ॥१८॥ टीका-कल्या सभा द्यः श्रावकेण । काऽसौ, वृत्तिः स्वास्थ्यानुवृत्तिः । कस्मात्, अघलाघव त् पाशामत्वात् । तदाश्रित्येत्यर्थः । कैः कल्प्या, नीरादिभिः । किंवि'शष्टे:. क्र तैः मूल्यदानेन गृहीतैः । केन, शुद्धयविरोधेन स्वप्रतिपन्नसम्यक्त्वव्रतानु घातन । तत्र नीरं जलं गोरसः क्षीरादिः धान्य तण्डुलादिः एधांसि इन्धनानि शाक पत्रादिहरितकं पुप्पाम्बरादि कुसुमवस्त्रग्वट्वापट्टकतृणादि ॥ १८ ॥
सधर्मिणोऽपि दाक्षिण्याद्विवाहादौ गृहेऽप्यदन् । निशि सिद्धं त्यजेद्दीनैर्व्यवहारं च नावहेत् । १९॥ टीका-त्यजेदसौ । किं तत्, सिद्धं निष्पन्नमन्नं । क, निशि रात्रौ तदा यन्नपाके त्रसघातपातौ परिहमशक्यौ । किं कुर्वन्, अदन भुञ्जानः । क्व, गृहे । कस्य, सधर्मिणोऽपि न परं पुत्रादेः । किं तदास नसाधर्मिकस्यापि । कस्मात्, दाक्षिण्यात् उपरोधवशात् । क्व, विवाहादावपि न परमिष्टभोज्यादौ । तथा नावहेत् न कुर्यात् । कं, व्यवहारं · दानप्रतिग्रहादिलक्षणं कर्म । कैः सह, हीनः सर्वधर्मधनादिना रहितैररुपैर्वा गृहि भिः सह ॥१९॥
उद्यानभोजन जन्तुयोधनं कुसुमोच्चयम् । . ___ जलक्रीडान्दोलनादि त्यजेदन्यच्च तादृशम् ॥ २० ॥ टीका-त्यजेदसौ। किं तत, उद्यानभोजनं उद्यानिकायां जेमनं । तथा