________________
१६२
सागारधर्मः।
शक्यं तदत्र को बुद्धिमान् विषादमासीदतीति भावयन गच्छेदिति ॥५॥
अनुवादमुखेन चैयालयबजनविधिमाह- यथाविभवमादाय जिनाद्यर्चनसाधनम् ।
व्रजन्कौत्कुटको देशसंयतः संयतायते ॥ ६॥ टीका-संयतायते संयत यति मिवात्मानमाचरति । कोऽसौ, देशसंयतः श्रावकः । किं कुर्वन्, व्रजन्गच्छन् । किंविशिष्टः सन, कौकुटिकः पुरो युगमाप्रेक्षीत्यर्थः । कि कृत्वा, आदाय गृहीत्वा । किं तत् , जिनादीनामर्हच्छ्रता. चार्याणामचनसाधन पूजाङ्ग जलगन्धाक्षतादिकं । कथं यथाविभवं स्वसम्पदनुसारेण ॥ ६ ॥
दृष्ट्वा जगद्बोधकरं भास्करं ज्यातिराहतम् ।
स्मरतस्तद्हशिरोध्वजालोकोत्सवोऽघहत् ॥ ७ ॥ टीका-भवति । कोऽसौ, तद्गृहशिरोध्वजालोकोत्सवः जिनचैत्यालयशिखरकेतनदर्शनानंदः । किविशिष्टोऽघहत् पापहरः । कस्य, तथागच्छतः श्रावकस्य । किं कुर्वतः, स्मरतः स्मृतिविषयीकुर्वतः । किं तत्, ज्योति: ज्ञानमय वाङ्मयं वा तेजः । किविशिष्टमार्हतं जैनं । किं कृत्वा, दृष्ट्वा आलोक्य । कं भास्करमादित्यं । किविशिष्टं, जगबोधकरं जगतां दिवाचरप्राणिनां बोधं निद्रापनोदं करोतीत्येवंशील उद्यन्तमित्यर्थः । पक्षे बहिरात्मप्राणिनां मोहनिद्राप्रहरणशीलम् ॥ ७ ॥
वाद्यादिशब्दमाल्यादिगन्धद्वारादिरूपः।
चित्रैरारोहदुत्साहस्तं विशेनिसहीगिरा ॥ ८ ॥ टीका-विशेत् प्रविशेदसौ । कं, तं जिनालयं । कया, निसहीगिरा निसहीति शब्दमुच्चारयन्नित्यर्थः । किविशिष्टः सन्, आरोहदुत्साहः प्रवर्द्धमानधर्माचरणोद्योगः । कैः, वाद्यादीत्यादि वाद्यानां प्राभातिकतूर्याणामादिशब्देन स्वाध्यायस्तुतिमङ्गलगीतादीनां च शब्दैनिनादैः । तथा माल्यादीनां चम्पकपुष्पा