________________
१५८
सागारधर्मः
प्रकतार्थोपसंहारपुरस्सरमुक्तशेषं निर्दिशन् श्रावकस्य महाश्रावकत्वमाह -
एवं पालयितु व्रतानि विदधच्छीलानि सप्तामला-- न्यागूणः समितिघनारतमनोदीप्राप्तवाग्दीपकः । वैयावृत्यपरायणो गुणवतां दीनानतीवोद्धरं--
श्चयाँ दैव सकीमिमां चरति यः स स्यान्महाश्रावकः ॥५५॥ टीका-सात् भवेत् । काऽसौ, स गृही। किंविशिष्टो, महाश्रावकः महानिन्द्रादीनां पूज्यः । शृणोति तत्वं मुरुभ्य इति श्रावकः महांश्चासौ श्रावकश्च महाश्रावकः । यः किं. यश्च ति अनुतिष्ठति । कां, चर्या आचारं । किंविशिष्टां, देवसिकी दिवसे अहोर भवा देव सिकी तां । पुनः किंविशिष्टां, इमां अनन्तराध्याये वक्ष्यमाणां । किं कुर्वन, विदधत् आचरन् । कानि, शीलानि व्रतपरिरक्षणानि । कति, सप्त गुणन त्रिशिक्षात्रतचतुष्टयलक्षणानि । किंविशिष्टानि विदधत् , अभकानि निरत वाराण। कथं, एटमुक्तप्रकारेण । किं कर्तु, पालयितुं पालयिष्याम्यहमित्यभिप्रायेण । कानि, व्रतानि सम्यग्दर्शनपूर्णणि निरतिचार न णुव्रना न । किंविशिष्ट सन्, अ गूणः उद्यतः । कासु, समितिषु
श्रुननिरूपितक्रमणेभ षैषणादाननिक्षेपोमग प्रभृतिषु संयमरूपाणुव्रतनिष्ठ .इत्यर्थः । अणुव्रतम्हात्रतानि हि समि नसहित न स मन्तद्रहितानि विरतिर त सिद्धान्तः । तदुक्तं-अणुवयमहव्ययाइं समडीसहिदायिं संजमो समिदिहिं विणा विरदि इति पुनः किंविशिष्टः, अनारतमनोदीप्राप्तवाग्दीपकः आप्तानां पराप गुरूगां वाग्वचनमाप्तवाक् तज्जन्यश्रुतज्ञानमिह पृथते । कारणे कार्योपचारात्। आप्तवागेव दीपकः प्रदीप: स्वपरप्रकाशकत्वादाप्तवाग्दीपकः परमारमनदीपकः, अनारतं सततं मनसि चित्त दीग्रो दीपनशीलोऽनारतमलोदीप्रस्तथाविध आप्तवाग्दीपको यस्य स तथोक्तः । पुनः किंविशिष्टी, वैयावृत्यपरायणो वैवावृत्त्यं निरवद्यवृत्त्या आपत्प्रतीकारः तत्र परायणस्तत्परः। केषां, गुणवतां गुणभाजां संयमविकल्पातिशयभाजां रत्नत्रयाराधकानां वा । पुनः