________________
पंचमोध्यायः ।
१५५
आससाद । काऽसौ, सती पतिव्रता । किंनाम्नी, श्रीमती पुण्डरीकिणीनाथस्य वज्रदन्तचक्रिणः पुत्री वज्रजङ्घनृपतेः पत्नी । किं तत् . फलं । कस्मात, मुनिदानतः । किंविशिष्टा सती, कारयित्री स्वभर्तुर्दानं कुर्वतः प्रयोजयित्री। अपिः समुच्चये पूर्वोत्तस्त्र च चशब्दार्थे योज्यः । यच्च आसेदुः प्राप्ता । के. ते मतिवव्याघ्रादयो मुनेिदानतः फलं । मतियशे वज्रजवन मन्त्री आदिशब्दादानन्दो म तस्यैव पुरोहितोऽम्पनाभिधानः सेनापतिर्धनमित्रनामा च श्रेष्ठी । पुनगदिशब्दात्सूकरो वा-रो नकुलश्च गृह्यते । मतिवरश्च व्याघ्रश्च नतिवरव्याघ्रो तावादी येष मानन्दाव्यपुरोहितादीनां तद्वनवासिसकरादीनां च ते मतिवरव्याघ्रादय इति विग्रहः । किं विशिष्टाः सन्तः, अनुमोदका एष साधु करोतीति तदानस्यानुमन्तारः तत्कर्तृत्वकायितृत्व नुमोदकत्वपरिणामद्वारायातसुकृतसंघातहेतुकं मुनिदानफलं कर्तृ कम्य भव्यात्मनश्वेतसि चमत्कारं न करोति ? सर्वस्यापि करोतीत्यर्थः । कदा, अधुनाऽपि । किं पुनस्तत्काले। किंविशिष्ट सत्, आप्तोपदेशाब्दकव्यक्तं आप्तानां परापरगुरूणामुपदेशो रहस्यवाक्यमाप्तोपदेशः स एवाब्दक आदर्शः स्वविषयार्थस्पष्टप्रतीतिनिमित्तत्वादाप्तोपदेशाब्दकस्तत्र तेन वा व्यक्तं प्रतीतियोग्यतां नीतम्॥५०॥ अधुना अतिथ्यन्वेषण विधि श्लोकद्वयेनाह
कृत्वा माध्याकिं भोक्तुमुद्युक्तोऽतिथये ददे।
स्वार्थ कृतं भक्तमिति ध्यायन्नतिथिमीक्षताम् ॥ ५१ ॥ टीका-ईक्षतामतिथिसं विभागवती श्रावकः अन्वेषयतु । कं, अतिथि। किं कुर्वन्, ध्यायन एकाग्रतया चिन्तयन् । किम्, इति, एतत् । किमेतदित्याहददे प्रयच्छाम्यहं । किं तत्, भक्तमाहारं । कम्मै, अतिथये प्रागुक्तलक्षगाय । किंविशिष्टं, कृतं साधितं । किमर्थ, स्वार्थ आत्मार्थ आत्मनो निमन्त्रणादौ सत्यात्मीयार्थमपि । स्वस्मै इदं स्वार्थमित्यस्य कृता पदेन विग्रहः । कीदृशो भूत्वा, एतद्ध्यायन्नतिथिमीक्षतामित्यत्राह-उद्युक्तः उद्यतः । किं कर्तु, भोक्तु भोजनं करिष्याम्यहमित्यध्यवसानाभिमुखः । किं कृत्वा, कृत्वा विधाय । किं