________________
१५४
सागारधर्मः। गृहव्यापारप्रभवपातकापनोदनसामर्थ्य मुनिदानस्य दर्शयति
पञ्चमूना परः पापं गृहस्थः सचिनोति यत् ।
तदपि क्षालयत्येव मुनिदानविधानतः ॥ १९ ॥ टीका-यत्सापं सञ्चिनोति सम्बध्नाति स्थः । किविशिष्टः सन् , पञ्चसुनापरः, पेषणी कुट्टनी चुल्लो उदकुम्भी प्रमार्जनी चेति पञ्च क्रियाः सूना इति प्रसिद्धः । सूना इव सूनाः प्राणघातानसाधात् । पञ्च सनाः पराः प्रशनानि यस्य सः पञ्चसूनापरः । आसामवश्यम्भाबित्व द् गृहस्थस्य प्राधान्येनोपादानं । तेन ततो अन्यायपि पापकर्माणि गुणभावेन गृहिणः संगृह्यन्ते । क्षालयत्येव अवश्यं स्फे ति । गृहस्थः । किं तत्, तदपि पञ्चावश्यकार्यव्यापारहेतुकं पापं । अपिवि मय समुच्चये वा । न केवलं त. देव पापं क्षालयति व्यापारान्तरमभवम्पीयर्थः । कस्मात् , मुनिदानविधानतः मुनये उत्तमपात्राय दानं स्वरोकाराय स्वद्रव्यातिसर्जन मुनिदानं तस्य विधानं विधिवत्प्रयोगः तस्मात्तेन वा ॥ ४९ ॥ दानस्य कादीनां फल नि दृष्टान्तमुखेन स्पष्टयति--
यत्कर्ता किल बज्र नृपतिर्यत्कारयित्री सती श्रीमत्यप्यनुमोदका मतिवरव्याघ्रादयो यत्कलम् । आसेदुर्मुनिदानतस्तदधुनाऽप्याप्तोपदेशाब्दकव्यक्तं कस्य करोति चेतसि चमत्कारं न भव्यात्मनः ।।५०॥ टीका-किल एवं ह्याचे श्रूयते । यदासेतुः । के, तं मुनिदानस्य कादिभावमा पन्ना बज्रजङ्घमहाराज मृतः । कि, तत्फलं । कम्मात्, मुनिदानतः । तत्कस्य चेत स चमत्कार न करोती'त समुदायेनार्थकथनं । इयं तु प्रत्येकवास्यारिसमाप्तिरितनी प्रदश्यों । यत्किल बनजङ्घनृपतिरुत्पलखेटनगराधि तिर्वज्रजङ्घो नाम नृपतिराससाद प्राप्तः। किं, तत्फलं । कस्मात, मुनिदानतः । किं वशिष्टः सन्, कर्ता दानस्य स्वातंत्र्येण विधाता । यच्च