________________
पंचमोध्यायः ।
१४९
1
कर्मावश्यकादिक । कस्मात, ततो यथोक्तविधिना प्रहरषट्कनयनादनन्तरं । ततश्च भुञ्जीत भोजनं कुर्यात् असौ । कम्मादलौल्यतः भोजने आसक्तिमक्कत्वेत्यर्थः। कथं, सकृदेकवारं पारणकदिनेऽप्येकभुक्त कुर्यादित्यर्थः । किं कृत्वा, नीत्वा लङ्घयित्वा । कानू, यामान प्रहरान् । कति, दश । किंविशिष्टानुत्तरान् । अष्टावुपवासगोचराहोरात्रस्य द्वौ चात्तर दिनस्य । किवत् तद्वत् पूर्वोक्तषट्प्रहवत् ॥ ३८ ॥
पूजयोपवसन् पूज्यान् भावमय्यैव पूजयेत् ।
प्रासुकद्रव्यमय्या वा रागाङ्गं दूरमुत्सृजेत् ॥ ३९ ॥ टीका - पूजयेदयेत् असौ । उपवसन्नुपवासतपश्चरन् । कानू, पूज्यान् परमेष्ठिश्रुतगुरून् । कया, पूजया आराधनया । किंविशिष्टया, भावमय्या सानुरागतद्गुणस्मरणलक्षणया भावपूजार्थत्वात् द्रव्यपूजायाः । भावपूजा च सामायिकप्रसक्तत्वेनोपवसतः सिद्धैव । तदशक्तौ वा पूज्यान् पूजया पूजयेत् । किंविशिष्टया, प्रासुकद्रव्यमय्या अक्षतमौक्तिकमालादिप्रकृतया । तथा दृरमत्यन्तं उत्सृजेत् त्यजेदसौ । किं तत्, रागाङ्ग इन्द्रियमनःप्रीतिसाधनं गीतनृत्यादिकं ॥ ३९ ॥ एतद्वता तिचारपरिहारार्थमाह
ग्रहणास्तरणोत्सर्गाननवेक्षाप्रमार्जनान् ॥
अनादर मनैकाग्यमपि जह्यादिह व्रते ॥ ४० ॥ टीका- जह्यात् त्यजेत् श्रावकः । कानू, ग्रहणास्तरणोत्सर्गान् त्रीन् । किंविशिष्टान् अनवेक्षाप्रमार्जनान् । तथा अनादरं चतुर्थ, अनैकाम्यं च पञ्चम् । क्व, इहास्मिन् प्रोषधोपवासाख्ये व्रते । अत्र ग्रहण अर्हदादिपूजोपकरणपुस्तकादेरात्मपरिधानाद्यर्थस्य वाऽऽदानं । उपलक्षणात्तन्निक्षेपोऽपि आस्तरणं संस्तरोपक्रमणं । उत्सर्गो विण्मूत्रादीनां त्यागः । अवेक्षा जन्तवः सन्ति न सन्तीति वा चक्षुषा अवलोकन | प्रमार्जनं मृदुनोपकरणेन प्रतिलेखनं । अवेक्षा च प्रमार्जनं च अवेक्षाप्रमार्जने ते न विद्येते येषु तान् । इह चानवेक्षया दुर
1