________________
सागारधमः।
कस्मै, श्रेयसे पुण्याय वा । कया चरितं, शक्त्या बलेन वीर्येण च ।। ३५ ।। यथागममित्यस्यार्थ चतुःश्लोक्या व्याचष्टे
पर्वपूर्वदिनस्यार्धे भुक्त्वाऽतिथ्यशितोत्तरम् । लात्वोपवासं यतिवद्विविक्तवसतिं श्रितः ॥ ३६ ॥ धर्मध्यानपरो नीत्वा दिनं कृत्वाऽऽपराण्हिकम् ।
नयेत्रियामां स्वाध्यायरतः प्रासुकसंस्तरे ॥ ३७॥ टीका-नयेद्गम येत् पोषधोपवासी । कां, त्रियामां रात्रिं । क, प्रासुकसस्तर निर्जन्तुकायां भूमौ निर्जन्तुकैश्च तृणदर्भादिभिः कृते शयने । किंविशिष्टः सन, स्वाध्यायरतः । एतेन निद्रालस्ये त्यजेदिति लक्षयति । किं कृत्वा, विधाय। किं तत्, आपराह्निकं अपराह्न भवं कर्म सांध्य क्रियाकल्पमित्यर्थः । किं कृत्वा, नीत्वा अतिक्रम्य । किं तत्. दिनं । किंविशिष्टः सन् , धर्मध्यानपर आज्ञापायविपाकलोकसंस्थानविचर्यकाचिन्तानिरोधलक्षणधर्मध्यानपरः। ध्यानोपरमे स्वाध्यायानुप्रेक्षाचिन्तनादिकमपि कार्यमिति परशब्देन प्रधानाथेन सूच्यते । किंविशिष्टो भूत्वा, श्रितः अधिष्ठितः । कां, विविक्तवसतिं विविक्तां प्रासुकां अयोग्यजनरहितां निर्जनां वा वसतिं स्थानं । किं कृत्वा, लाचा स्वीकृत्य । कं, उपवासं । किंवत्, यतिवत् यतिना तुल्यं यथा यतिभॊजनानन्त मेवोपवासं गृह ति विधिवत्सूरेश्च समीपं गत्वा पुनरुच्चारयति । सावधव्यापारं शरीरसम्कारमब्रह्म च सदा त्यजति एवं प्रोषधे श्रावकोऽपि प्रवर्ततामित्यर्थः । किं कृत्वा, भुक्त्वा यथा वधि भोजनं कृत्वा । कथं, अतिथ्यशितोत्तरं तिथेरशिताभोजन विधापनादनन्तरमतिथिं भोजयित्वेत्यर्थः । क, अर्धे । कस्य, पर्वपूर्वदिनस्य सप्तम्यास्त्रयोदश्याश्च अर्धे प्रहरद्वये वा किञ्चिन्यूनेऽधिकऽपि वा । समेऽप्यसमेऽपि वांऽशेऽर्धशब्दस्य रूढत्वात् ३६।३७
ततः प्राभातिकं कुर्यात्तद्वद्यामान दशोत्तरान् ।
नीत्वाऽतिथिं भोजयित्वा भुञ्जीतालौल्यतः सकृत् ॥ ३८ ॥ टीका-कुर्याद्विदध्यात् प्रोषधोपवासी। किं तत्, प्राभातिक प्रभात भवं