________________
पंचमोध्यायः।
१४७
स्या तिचारपरिहाराय यत्नः ॥ ३३ ॥ अथ प्रोषधोपवासवतं लक्षयति
स प्रोषधोपवासो यच्च पव्या यथागम् ।
साम्यसंस्कारदा याय चतुभुक्त्युज्झन सदा ॥ ३४ ॥ टीका-भवति । कोऽसौ, सः प्रोषधोपचाम: प्रोषधे व युपवास: उपवसन । यकि, यच्छ्रावकेण क्रियते । किं तत् च भक्तज्झनं चतसृणां भुक्तीनां मोज्यान मशनस्वाद्यखाद्यपेयद्रव्याणां भुतिक्रियाणा च त्यागः। एका हि भुक्तिक्रिया धारणकदिने हे उपवासदिने चतुर्थी च पारणकदिने प्रत्याख्यायते । मस्या, चतुप्पा चतुर्णा पर्वणां समाहारश्चतुष्पर्वी तस्यां । मासे मासे द्वयोरष्टम्योश्चतुर्दश्योरित्यर्थः । कथं, यथागम आगमानतिक्रमेण । किमर्थ, साम्यसंस्कारदाक्य साम्यस्य सामायिकस्य संस्कार उत्कर्षस्तस्य दाय स्थिरीकरणं परिषहाद्यापातेऽपि अविचलनं तस्मै । कदा, सदा सर्वस्मिन् काले यावज्जीवमित्यर्थः ॥ ३४ ॥ एवमुत्तमं प्रोषधविधानमुक्त्वा मध्यमं जघन्यं च तदुपदेष्टुमाह -
उपवासाक्षगैः कार्योऽनुपवासस्तदक्षमैः ।
आचाम्लनिर्विकृत्यादि शक्त्या हि श्रेयसे तपः ॥ ३५ ॥ टीका-कार्यः कर्तव्यः । कोऽसौ, अनुपवासः जलवर्जनचतुविधाहारत्यागः। ईपदुपवासोऽनुपवास इति व्युत्पत्तेः । कैः, उपवासाक्षमै प्रामुक्त क्षणमुपवासं कर्तुमसमर्थः । तथा कार्य। किं तत् । आचाम्लनिर्विकृत्याद । कैः, तदशमैः अनुपवासमपि कर्तुमसमथैः । तत्राचाम्लं संस्कृतसौवीरमिश्रौदनभोजन। निर्विकृतिः विक्रिय जिह्वामसी येनेति विकृातोरसेक्षुरसफलरसधान्यरसभेदाच्चतुर्धा । तत्र गोरसः क्षीरवृतादिः, इक्षुरसः खण्ड गुडादिः, फलरसो द्राक्षाम्रादिनिम्यन्दो, धान्यरसम्तैलमण्डादिः । अथवा यथेन सह भुज्यमान स्वदते तत्तत्र विकृतिरित्युच्यते । विकृतेनिक्रान्तं भोजन निर्विकृति । आदिशब्देनैकस्थानकभक्त-रसत्यागादि। हि यस्मात् भवति । किं तत्, तपः ।