________________
सागारधर्मः ।
अत्र दृष्टान्तमाह-किं न निम्नीकरोति अनिम्न निम्नं करोति । कोऽसौ, वापिन्दुः । जलबिन्दुः । कम् . अश्म'नं शिलां । किं कुर्वन, पतन् । कथं मुहुवारंवारं । अत्र बाह्या अप्याहुः-अभ्यासो हि कर्मणां कौशलमवहति ।न हि संकृन्निपातमः त्रंणोदबिन्दुरपि प्रा लिग निम्नतामादधातीति ॥ ३१ ॥ तदतिचारपरिहारार्थमाह -
पञ्चात्रापि मलानुज्झेदनुपस्थापनं स्मृतेः ।
कायवाचनसां दुष्टप्रणिधानान्यनादरम् ॥ ३३ ॥ टीका-उज्झेत् त्यजेत् । फलार्थी । 'न् , पञ्च मलान् । क, अत्रापि व्रतान्तरवत्सामायिकेऽपि । किं किं, स्मृत्यनु स्थापनं कायबाङ्मनसां दुष्टप्रणिधानानि त्रीणि, अनादरं च । तत्र स्मनेरनुपस्थापनं सामायिके अनैकाग्य - मित्यर्थः अथवा मामायिकं मया कर्तव्यं न कर्तव्यमिति वा सामायिक मया कृतं न कृतमिति वेति प्रचलप्रमादादस्मरणमत चारः। स्मृतिमूलत्वामोक्षमार्गानुष्ठानस्य । कायेन्या द दुष्ट मणिधान सावद्ये प्रवर्तनं त्र हस्तपादादीनामनिश्चलभूतत्वावस्थापन कायदुष्प्राणधान। वर्णसंस्काराद्भवोऽर्थानवजमश्चापलं च दुष्प्रण गर्न । क्रोधलाभद्रोहाभिमानेादयः कार्यव्यासङ्गसंभ्रश्च मनादुष्प्रणिधानं । एतं त्रयोऽतीचाराः । मनोदुष्प्रणिधानम्य स्मृत्य-- नुपस्थापनस्य चायं भेदः क्रोधाद्यावेशात्सामायिके मनसश्विरमनवस्थाग्ने प्रथमं । चिन्तायाः परिस्पन्दनादैकाग्-येणानवस्थापनमन्यत् । अनादरोऽनुत्साहः प्रतिनियतवेलायां सामायिकम्य करणं यथाकथञ्चिद्वा करणं । करणानन्तरमेव भोजनादिव्यासजनं च । न चात्राविधिकृताद्वरमकृतमित्यसूयावचनं प्रमाणीकृत्य भङ्गसम्भावन्या मामायिकस्याप्रतिपत्तिः कर्तव्या। यतीनामप्यारम्भे भावितपूर्वत्वादेकदेशविराधनस्य सम्भवात् । न चैतावता तस्य भङ्गोऽपि मनसा सावध न करोमात्यादिप्रत्याख्यानेप्वेकतरभङ्गेऽपि शेपसद्भावान्न सामायिकस्यात्यन्ताभाव इत्यमीषामतिचारतैव । सुभावितसामायिकन्तु यदा श्रावको भविष्यति तदा तृतीयपदमेवाभ्युपगमिष्यतीति युक्तो व्रतिक