________________
सागारधर्मः । .
रहितवाद्यतिना तुल्यस्य । क, एकान्ते विावक्तस्थाने । कियत्कालं, केशबधादिमोक्षं यावत् केशबन्ध आदिर्येषां मुष्टिबंधवस्त्रग्रंथ्यादीनां गहीतनि. यमकालावच्छेदहेतूनां ते केशबन्धादयः तेषां मोक्षो मोच्नं तमवधीकृत्य स्थितस्येत्यर्थः । समायिकं हि चिकीर्षुर्यावदयं केशबन्धो वस्त्रग्रन्थ्यादि मया न मोच्यते तावत्साम्यान्न प्रचलिष्यामीति प्रतिज्ञां करोति ॥ २८ ॥ सामायिकभावनासमय नियमयन्नाहपरं तदेव मुक्त्यङ्गमिति नित्यमतन्द्रितः।
नक्तं दिनान्तेऽवश्यं तद्भावयेच्छक्तितोऽन्यदा ॥ २९ ॥ टीका-भावयेदभ्यस्येन्मुमुक्षुः । किं, तत्सामायिकवतं । क, नक्तदिनान्ते नक्तं च दिन च नक्त दिने तयोरन्ते निशावसाने दिवसावसाने चेत्यर्थः । कथं. अवश्यं नियमेन । अथवा नास्त वश्यं व्याध्यादिपारतन्ध्यं यत्र भावनकर्मणि तदवश्यं यथा भवति । किविः सन्, अतन्द्रितः अन्लसः । वयं, नित्यं सर्वकालं । कुतो हेतोः, इति यतो भवति । किं तत् , तदेव सामायिक. मेव । किवि शंष्ट, मुक्त्यङ्गं मोक्षपाधनं ! किं व शंष्ट, पग्मुत्कृष्टं । परमपक
प्राप्तचारित्रस्यैव साक्षान्म क्षहेतुत्व सिद्धः । एवं तर्हि मध्य हादौ तन्न भावयितव्यमिति शङ्कायामिदमाह-शक्तितोऽन्यदेति भावये मुमुक्षुस्तत् । कदाऽप्रदाऽन्यस्मिन्मध्याह्वादौ काले। कथं, शक्तित: स्वशक्तिमपेक्ष्य। नियतकालादन्यदाऽपि तद्भावने दोषाभावाद्गमद्भावाच्च ॥ २९ ॥
सामायिकस्थेन परीषहोपसर्गोपनिपाते सति तयोर्जयार्थ किं ध्यातव्यमिस्याह
मोक्ष आत्मा सुखं नित्यः शुभः शरणमन्यथा।
भवाऽस्मिन्वसतो मेऽन्यत्कि स्यादित्यापदि स्मरेत् ॥ ३० ॥ टीका-स्मरेत् ध्यायेत् । कोऽसौ, प्रतिनिसामायिकः । किं तत्, इति एतत् । कस्यां सत्यां, आरदि विनिपाते परीषहोपसर्गसंसर्गे इत्यर्थः । एतेन प्रतिपन्नसामायिकेन परीषहोपसर्गाः सोढव्या इत्याक्षिप्यते। किमेतदित्याह