________________
पंचमोध्यायः ।
१५३
स्थित्वा ततो बहिः प्रेप्यं प्रत्येवं कुर्विति व्यापारणं । देशावकाशिकव्रत हिमा भूद्गमनागमनादिव्यापारजनितः प्राण्युपमर्द इत्यभिप्रायेण गृह्यते । स तु स्वयंकृतोऽन्येन कारित इति न कश्चित्फलविशे: । प्रत्युतस्वय गमने ईर्यापथविशुद्धेर्गुणः । परम्य पुनरनिपुणत्वादीर्यासमित्यभावे दोष इति प्रेष्यप्रयोग नाम चतुर्थमतिचारं त्यजेदिति सर्वत्र योज्यम् ॥ ४ ॥ ततश्चानयनं सीमबहिदेशादिष्टवस्तुनः प्रेष्येण विवक्षितक्षेत्रे प्रापणं । चशब्देन सीमबहिर्वेशे स्थितं प्रेप्यं प्रति इदं कुर्वित्याज्ञापनं वा । एतौ चाव्युत्पन्नबुद्धितया सहसाकारादिना वाऽतिचारौ स्तः । सर्वत्र च-सापेक्षस्य व्रते हि स्यादतिचारोंऽशभञ्जनम्-इत्युपजीवम् ।। २७ ॥ अप्ररूपितस्वरूपस्यानुष्ठानं न स्यादिति सामायिकस्वरूपं प्ररूपयति
एकान्ते केशवन्धादिमोक्षं यावन्मुनेरिव ।
स्वं ध्यातुः सर्वहिंसादित्यागः सामायिकनतम् ।। २८॥ टीका-भवति । किं तत्, सामायिकवतं समस्य रागद्वेषविमुक्तस्य सतः अयो ज्ञानादीनां लाभः प्रशमसुखरूपः स समायः, समाय एव सामायः सामायः प्रयोजनमस्येति वा (?) सामायिकं रागद्वेषहेतुषु मध्यस्थतेत्यर्थः अथवा समय आप्तसेवोपदेशस्तत्र नियुक्तं कर्म सामायिकं व्यवहारेण जिनस्नपना स्तुतिजपाः। निश्चयेन च स्वात्मध्यानमेव सामायिकं । सामायिकमेव व्रतं सामायिकव्रतं । किं, सर्वहिंसादित्यागः सर्वत्र सर्वेषां च हिंसादीनां प्रमत्तयोगभाविनां प्राणव्यपरोपणादिपञ्चपापानां त्यागः परिहारः सर्वत्रेति व्याख्यानाद्देशावकाशिकादस्य भेदः सूच्यते । कस्य, शिक्षाव्रतिनः । किंविशिपृस्य, ध्यातुः साधुत्वेन ताच्छील्येन वा ध्यायतः । कं, स्वमात्मानं अन्तमुहूर्तमानं धय॑ध्याननिष्ठस्येत्यर्थः । कस्येव, मुनेरिव सर्वारम्भपरिग्रहाग्रह
१ साधुत्वेनेत्यत्र साकल्येनेति पाठभेदः ।