________________
सागारधर्मः। स्थास्यामीदमिदं यावदियत्कालमिहास्पदे ॥
इति सङ्कल्प्य सन्तुष्टस्तिष्ठन्देशावकाशिकी ॥ २६ ॥ टीका-भवति । कोऽसौ, श्रावकः । किंविशिष्टो, देशावकाशिकी। किं कुर्वन् , तिष्ठन् लक्षणहेत्वोः क्रियाया इति शतृच् । कालपरिच्छित्त्या नियतदेशे सन्तुष्टतयाऽवस्थानेन देशावकाश व्रतित्वपरिमाणस्य लक्ष्यमाणत्वात् । किं कृत्वा, सङ्कल्प्य मनसा संप्रधार्य । कथं, इति । किमिति,स्थास्यामि स्थिति करिप्याम्यहं । क, इहास्मिन्नाम्पदे स्थाने । कथे, इदमिदं यावत् गृहगिरिग्रामादिमवधिं कृत्वा । कियत्कालं, इयत्कालं घटिकादिप्रहरदिनादिमात्रं । किविशिष्टः सन् , सन्तुष्टः सीमभ्यो बहिनिगृहीततृष्णः सन् । दिव्रतवदस्यापि नियमितदेशाबहिर्लोभनिग्रहेण हिंसादीनां च सर्वशो निवर्तनेनात्र फलवत्त्वात् अमुत्राज्ञैश्वर्यसम्पादकत्वाच्च सुतरां करणीयत्वं चास्य शिक्षावनत्वं शिक्षाप्रधानत्वात्परि मतकालभावित्वाच्चोच्यते । न खल्वेतदिग्वतवद्यावज्जीविकमपीप्यति । यत्तु तत्त्वार्थादौ गुणवतत्वमस्य श्रूयते तदिग्वतसंक्षेपणलक्षणत्वमात्रस्यैव विवक्षितत्वाल्लक्ष्यते । दिव्रतसंक्षेपकरण चात्रागुणव्रतादिसंक्षेपकारणस्याप्युपलक्षणं द्रष्टव्यं । एषामपि संक्षपस्यावश्यकर्तव्यत्वात्यतिव्रतं च संक्षेपकरणस्य भिन्नव्रतत्वे गुणाः स्युदशेति संख्याविरोधः स्यात् ॥ २६ ॥ तद्वतातिचारत्यागार्थमाह
पुद्गलक्षेपणं शब्दश्रावणं स्वाङ्गदर्शनम् ।।
प्रैषं सीमबहिर्देशे ततश्चानयनं त्यजेत् ॥ २७॥ टीका-त्यजेत् तद्वतनैर्मल्यार्थी । किं, पुद्गलक्षेपणादिपञ्चकं। तत्र पुद्रलक्षेपणं परिगृहीतदेशाद्वहिः स्वयमगमनात्कार्यार्थितया व्यापारकारकाणां चोदनाय लोष्ठादिप्रेरणं॥१॥ शब्दश्रावणं शब्दस्याभ्युत्कशिकादेः श्रावणमाव्हानीयानां श्रोत्रेऽनुपातनं शब्दानुपातनं नामातिचारमित्यर्थः ॥२॥स्वाङ्गदर्शनं शब्दोच्चारणं विना आव्हानीयानां दृष्टौ स्करूपस्यानुपातनं रूपानुपाताख्यमतिचारं । एतत् त्रयं मायावितयाऽतिचारत्वं याति ॥३॥ प्रैषं मर्यादीकृतदेशे