________________
पंचमोध्यायः ।
इति केचित्-एवं सिताम्बराचार्या ब्रुवते । न तच्चारु तदसुन्दरं । कुतः, अगण्यत्वात् परिसंख्या तुमशक्यत्वात् । केषां, सावद्यकर्मणां सपापक्रि ाणां । क, लोके व्यवहारार्थिजने वर्तमानानां । प्रणेयं वा प्रतिपाद्यं वा । किं तत, तदपि खग्क र्मव्रतमपि । कथ, प्रति उद्दिश्य । कान, अतिजडान् अतिमुग्धबुद्धीन् । जड न् प्रति सबहुधातेत्यादिनैवोक्तवादिति भावः ।। इति गुणब्रतपकरणम् ॥ २१।२२।२३ ॥ अथ शिक्ष व्रतविधानाथमाहशिक्षात्रतानि देशावकाशिकादीनि संश्रयेत् ।
श्रुतिचक्षुस्तानि शिक्षाप्रधानानि व्रतानि हि ॥ २४ ॥ टीका-संश्रयंत् प्रतिपद्यत श्रवकः । कानि, शिक्षाव्रतानि शिक्षा वियोपादानं, शिक्षाप्रधानानि व्रतानि शिक्ष व्रतानि । किविशिष्टानि, देशावकाशिकादीनि देशावका शिकं, सामयिक, प्रोषधोपवास, अतिथिसंविभागं च । कथम्भृतो भूत्वा, श्रुतिचक्षुः श्रुतज्ञानलोचनः । कुत इत्याह-हि यस्मात् भवन्ति । कानि तानि व्रतानि । किंविशिष्टानि, शिक्षाप्रधानानि ॥२४॥ देशावकाशिकं निरुक्त्या लक्षतिदिग्त्रतपरिमितदेशविभागेऽवस्थानमस्ति मितसमयम् ॥
यत्र निराहुर्देशावकाशिकं तद्वतं तज्ज्ञाः ॥ २५ ॥ टीका-निराहुः कृतिप्रत्ययादिविभागेन निश्चितं ब्रुवन्ति । के, तज्ञाः तद्रतनिर्वचनविदः । किं, द व्रत। किमाख्यं, देशावकाशिकं देशे दिव्रतगृहीतपरिमाणस्य क्षेत्रस्य विभागे अवकाशोऽवस्थानं देशावकाशः, सोऽस्मिन्नस्तीति । यत्र यस्मिनु ब्रो। अस्ति विद्यते । किं तदवस्थानमवस्थितिः श्रावकस्य । क, दिगित्यादि-दिबते परिमितः प्रति नपरिमाणो देशः क्षेत्र दिखतपरिमितंदशस्तस्य विभागस्तत्काले स्वावस्थानविषयीकृतोऽशस्तस्मिन् । किंविशिष्टमवस्थानं, मितसमयं परिमितकालं । २५ ॥
तब्रतयुक्तं लक्षयति---