________________
१४०
. सागारधमः।
तत्कर्मणश्च पीलनाय तिलादिक्षोदात्तद्गतत्रसघाताच्च दुष्टत्वं ॥ ६ ॥ . मिर्लान्छनं निर्लाञ्छनकर्म वृषभादेर्नासावधादिना जीविका । निर्लाञ्छनं नितरां लाञ्छनमगावयवच्छेदः ॥ ७ ॥
असतीपोषः प्राणिघ्नप्राणिप.षो भाटिग्रहणार्थ दासपोषश्च ॥ ८ ॥ सरःशोषो धान्यवपनार्थ जलाशयेभ्यो जलस्य सारण्या वर्षण । तत्र च जलस्य तद्गतानां त्रसानां तत्पालितानां च षण्णां जीवनिकायानां घात इति दृष्यत्वम् ॥ ९॥
वधदानं दावा मेस्तृणा दिदहनार्थ वितरणं तच्च फलनिरपेक्षतात्पर्याद्वनेचरैन्हिज्वालन व्यसनजमुच्यते । पुण् बुद्धिजं तु यथा मदीये मरणकाले इयन्तो मम श्रेयोऽर्थ दीपोत्सवाः करणीया इति पुण्यबुद्ध्या क्रिम ण । तृणदाहे सति नवतृणांकुरोद्भेदाग वश्चरन्तीति वा क्षेत्रे वा सम्यसम्पत्तिवृद्धयेऽग्निज्वालनं अत्र जीवकोटानां वधो व्यक्त एव । १०॥
विषवाणिज्य जीवन स्तुविक्रयः ॥ ११ ॥
लाक्षावाणिज्यं लाक्षाविक्रयणं । लाक्षायाः सूक्ष्मनसजन्तुघातानन्तकायिकप्रवालजालोपमर्दाविनाभाविना स्वयो नवृक्ष दुद्धरणेन टङ्कणमनःशिलासकूमालिप्रभृतीनां बाह्यजीवघातहेतुत्वेन गुग्गुलिकाया धातकीपुष्पत्वचश्च मद्यहेतुत्वेन तद्रिक्रयस्य पापाश्रयत्वात् ॥ १२ ॥ - दन्तवाणिज्यं हस्त्य'दिदन्ताद्यवयवानां पुलिन्दादिषु द्रव्यदानेन तदुसत्तिस्थ ने वाणिज्यार्थ ग्रहणं । ते हि तथा ग्रहणे तत्प्रतिक्रयार्थ हस्त्यादिवधं कुर्वन्ति अनाकारे तु दन्तादिक्रयविक्रये न दोषः ॥ १३ ॥ - केशव णिज्यं द्विपदादिविक्रयः । तत्र च दोषः तेषां पारवश्यवधबन्धादयः क्षुत्सिगसापीडा चेति ॥ १४ ॥
रसवाणिज्यं नवनीतादिविक्रयः । नवनीते हि जन्तुसंमूर्छनं । मधुवसामद्यादौ तु जन्तुघातोद्भवलं । मद्येन मदजनक तद्गतकृमि वघातश्चेति सद्विक्रयस्य दुष्टत्वं ॥१५॥