________________
पंचमोध्यायः ।
१३३ ___टीका-श्रयतु स्वीकरोतु। कोऽसौ, गुणवत्ती । किं तत्, तत्प्रमाव्रतं तयो भौगोपभोगयोः प्रमा परिमाणं तत्त्रमा तत्प्रमैव व्रतं तत्र वा व्रतं तत्प्रमावत भोगोपभोगपरिमाणव्रतमित्यर्थः । किं कुर्वन, अनेच्छन् अनाकांक्षन् । को,तो भोगोपभोगौ। किविशिष्टौ, अधिकौ सेव्यासेव्यतया प्रतिज्ञाताभ्यामतिरित्तौ। किं कृत्वा, परिमाय परिमितीकृत्य । कथं, इति, किमिति, भोग इत्यादि । अत्रैक प्रतिषेधमुखेन वाक्यमन्यच्च विधिमुखेन, तत्राचं भ.गोऽयं समयमियन्तं न सेव्य इति । द्वितीयं भोगोऽयमियान्वा समयमियन्तं सेव्य इति । तत्राद्य व्याख्यायते- न सेव्यो नोपयोत्त.व्यः। कोऽसावयं भोग्यतया प्रसिद्धो भोगो माल्यताम्बूलादिः । केन, मया । कं, समयं कालं। कियन्तम् , इयन्तं एतावन्मानं यावजीवं दिवसमासादिपरिच्छिन्नं वा कालमित्यर्थः। द्वितीयव्याख्या त्वियं । वा अथवा । सेव्यः। कोऽसौ, अयं भोगः । केन, मया।कियान्, इयान् एतावान् । कं, समयं । किंविशिष्टं, इयन्तं। तथा उपभोगोऽयं समयमियन्तं न से यो मये येकं उपभोगोऽयमियान्वा समयमियन्तं मया सेव्य इति द्वितीयं । एतयोरपि पूर्ववव्याख्या ॥ १३ ॥ ___ भोगोपभोगयोलेशणं तत्त्यागस्य च यावर्जीविकस्य नियतकालस्य च संज्ञा विशेषावाचष्ट
भोगः सेव्यः सदुपभोगस्तु पुनःपुनः स्रगम्बरवत् ।
तत्परिहारः परिमितकालो नियमो यमश्व कालान्तः ॥१४॥ टीका–स भोगो भण्यते । यः सकृदेकवार सेव्यः सेव्यते भुक्त्वा पुनर्न भुज्यते इत्यर्थः । किंवत्. सम्वत् उपलक्षणान्माल्यचन्दनताम्बूलादिर्यथा । स उपभोगो भण्यते । तुर्विशेषे। यः पुनः पुनः सेव्यो भूयोभूयः सेव्यते सेवित्वाऽपि पुनः सेव्यते इत्यर्थः । किंवत्, अम्बरवत् अत्राप्युलक्षणाद्वस्त्राभरणकामिन्यादिर्यथा । अथवा सगम्बरवञ्चेति भोगोपभोगलक्षणयोर्यथासंरूपमुदाहरणे उदाहरणस्य दिल्मात्रप्रदर्शकत्वात् । एवं तयोर्लक्षणमुक्त्वा