________________
१३२
सागारधर्मः ।
यनौष्ठनासाकरचरणमुखविकारः संकुचतीनि कुत्कुचः सङ्कोचादिक्रियाभाक् तद्भावः कौत्कुच्यं । प्रहासो भण्डिमवचनं च भण्डिमोपेतकायन्यापारप्रयुक्तमित्यर्थः । एष पूर्वश्च द्वावपि प्रमादचर्याविरतेरतिचारौ। मौखर्य मुखमस्यास्तीति मुखरोऽनालोचितभाषी वाचाटस्तस्य भावो धाष्टर्यप्रायमसत्यासंबद्धबहुपलापित्वं । अयं च पापो देशविरतेरतीचारो मौखर्ये सति पापोपदेशसम्भवादिति तृतीयः । असमीक्ष्याधिकरण प्रयोजनमनालोच्य कार्यम्याधिक्येन करणं । यथा बहुमपि कटमानयत, यावता मे प्रयोजनं तावदहं ऋष्यामि शेषमन्ये बहवोऽर्थिनः सन्ति तेऽपि ऋष्यन्ति अहं विक्राययिष्यामीत्येवम. नालोच्य ब्रह्वरम्भतृणाजीविभिः कारयति । एवं काष्ठच्छेदृष्ट कापाकादिष्यपि वाच्यं । तथाहि स्वोपकरण हिंसोपकरणान्तरेण संयुक्तं धारयति यथा संयुक्तमुलुखलेन मुसलं हलेन फलं शकटेन युगं धनुषा शरान इत्यादि । त्था सति यः कश्चित् संयुक्तमुलखलमुसलादिकमाददीत । वियुक्ते तु तस्मिन् सुखेन परः प्रतिषेद्धं शक्यते । एतद्धिमोरकारिदानविरतेरतीचारः । सेव्यार्थाधिकतां सेव्यस्य भोगोपभोगलक्षणस्य जनको यावानर्थस्ततोऽधिकस्य त्स्य करण भोगोपभोगानर्थक्य मत्यर्थः । अत्राय सम्प्रदायः यदि बहूनि स्नानसाधनानि तैलखल्यामलकादीनि गृह्णाति तदा लौल्येन बहवः स्नानार्थ तडागादौ गच्छन्ति । ततश्च वायुकायाप्कायिकादिवघोऽधिकः स्यात् । न चैवं युज्यते ततो गृह एव स्नातव्यं । तदपम्भवे तु तलादिभिर्गृह एव शिगे घर्षयित्वा तानि सर्वाणि सायित्वा तडागादितटे निविष्टो गालितजलेनाञ्जलिभिः स्नायात् । तथा येषु पुष्पादिषु संसत्तिः सम्भवति तानि परिहरेदिति सर्वत्र वक्तव्यमिति षष्ठोऽपि प्रमादविरतेतीचारः ॥ १२॥ .. .: अथं भोगोभोगपरिमाणास ततीयगुणवतस्वीकरणविधिमाह
भोगोऽयमियान् सेव्यः समयमियन्तं मयोपभोगाऽपि । इति परिमायानिच्छस्तावधिको तत्प्रमावतं श्रयतु ।। १३ ।।