________________
पंचमोध्यायः ।
प्रमादचर्या विफलं क्ष्मानिलाग्न्यम्बुभूरुहाम्।
खातव्याघातविध्यापसेकच्छेदादि नाचरेत् ॥ १० ॥ टीका-नाचरेत् न कुर्यादनर्थदण्डविरतः । कां, प्रमादचों। किंरूपां, विफल मियादि । विफलं निष्प्रयोजनं श्मादीनां खातादि विफले भूखननादिलक्षणमित्यर्थः । तत्र माया भूमेः खातं खननं विफलं नाचरेत् । अनिलस्य वातस्य व्याघात स्वयमागच्छतः कवाटा दिना प्रतिबन्ध विफलं नाचरेत् । अग्नेविध्यापं जला दिना वि-यापनं विफलं नाचरेत् । अम्बुनो जलस्य सेक सेचन भूम्यादौ प्रक्षेपं विफलं नाचरेत् । भूरुहां वनस्पतीनां छेदादि छेदनपत्रपुष्पफलत्रोटनादि विफलं नाचरेत् ॥ १० ॥
तद्वच्च न सरेद्वयर्थ न परं सारयेन्महीम् ।
जीवनजीवान स्वीकुर्यान्मार्जारशुनकादिकान् ॥ ११ ॥ टीका-न संरकरचरणा दव्यापारं न कुर्यात् । किंविशिष्टं, व्यर्थ निष्प्रयोजनं । किंवत्, तद्वच्च माखननादिवदेवं तथा न सारयेत् करचरणादिव्यापारं न कारयेत् । कं, परं भृत्यादिक । कथे, व्यर्थ वृथा। न स्वीकुर्यात् न परिगृह्णीयात् । कान्, जीवनजीवान् प्राणिघातकपाणिनः । किंविशिष्टान्, मार्जारशुनकादिकान् बिडालमण्डलनकुलकुक्कुटप्रभृतीन् । कथं, नियमेन फलवतोऽपि नात्मसात्कुर्यादित्यर्थः ॥ ११ ॥ अनर्थदंडवतातिचारपरिहारमाहमुश्चेत्कन्दपकौत्कुच्यमौखर्याणि तदत्ययान् ।
असमीक्ष्याधिकरण सेव्यार्थाधिकतामपि ॥ १२ ॥ टीका-मुञ्चेद्वर्जयेदनर्थदण्डविरतः । कान् , तदत्ययान् तद्वतातिचारान् किंविशिष्टान् , कन्दर्पादीन पञ्च । तत्र कन्दर्पः कामस्तद्धेतुस्तत्प्रधानो वाक्प्रयोगोऽपि कन्दर्पो रागोद्रेकात्प्रहासमिश्रोऽशिष्टवाक्प्रयोग इत्यर्थः । कौत्कुच्य कुदिति कुत्सायां निपातो निपातानामानन्त्यात् । कुतः, कुत्सित कुचति भून