________________
पंचमोध्यायः ।
१२७
मूनि व्रतानि । कस्मै, गुणाय । कोऽर्थः उपकाराय । केषाम्, अणुव्रतानाम् ॥ १॥
4
किं तद्दिग्नतमित्याह - यत्प्रसिद्धैरभिज्ञानैः कृत्वा दिक्षु दशस्वपि । नात्येत्यणुव्रती सीमां तत्स्यादिग्विरतिर्व्रतम् ॥ २ ॥ टीका - स्यात् । किं तत् गुणत्रतमित्यर्थः नामैकदेशो हि शब्दो नान्यपि वर्ततं भीमादिवत् । किं नाम, दिग्विरतिः दिक्षु विरतिर्नियमितसीम्नो बहिर्यातायात निवृत्तिः ! यत्किं यन्नात्येति नातिक्रम्य गच्छति । कोऽसौ, अणुव्रती न तु महात्रती तस्य सर्वारम्भपरिग्रहविरतत्वेन समिति परत्वेन च नृलोके यथाकामं सञ्चाराद्दिग्विरत्यनुपपत्तेः । कां नात्यति, सीमां मर्यादां । किं कृत्वा, प्रतिपद्य। कां, सीमां । कासु, दिक्षु । कतिषु, दशसु । अपिशब्दादेक द्वित्र्यादिष्वपि यावज्जीवमल्पकालं चापि । कैः, अभिज्ञानैः समुद्रनद्यादिभिश्चिन्हैः । किंविशिष्टैः, प्रसिद्धैः दिग्विरतिमर्यादाया दातुर्ग्रहीतुश्च प्रतीतैः ॥ २ ॥ दिनाणुत्र तिनोऽपि महात्र तित्वमुपपादयति
1
:
दिग्विरत्या वहिः सीम्नः सर्वपापनिवर्तनात् । तप्तायोगोलकल्पोऽपि जायते यतिवद् गृही ॥ ३ ॥ टीका-जायते भवति । गृही । किंवत्, यतिवत् महाव्रती यथा । कस्मात् सर्वपापनिवर्तनात् सर्वपापानि स्थूलेतर हिंसादीनि भोगोपभोगादीनि च तेभ्यो निवर्तनात विरमणात तेषां निवारणाद्वा । क्क, बहिः परतः । कस्याः, सीम्नः प्रतिपन्नमर्यादायाः । कया, दिग्विरत्या दिग्विरतिगुणत्रतेन । किंविशिष्टोपि गृही, तप्तायोगोलकल्पोऽपि सन्तप्तलोह पिण्ड इव आरम्भपरिग्रहपरत्वेन सर्वत्र गमनभोजनशयनादि क्रियासु जीवोपमर्दकरत्वात् ॥ ३ ॥
एतदेव दृढयन्नाहदिग्वतोद्रिक्तवृत्तघ्नकषायोदय मान्द्यतः ।
महात्रतायते ऽलक्ष्यमोहे गेहिन्यत्रतम् ॥ ४ ॥
टीका - महाव्रतायते महाव्रतमिवाचरति नियमित दिग्विभागाद्बहिः सर्व-सावद्यनिवर्तकत्वात्, न तु महात्रतं भवति तत्प्रतिबन्धकोदयसद्भावात् । किं तत्, अणुव्रतं । क्क, गेहिनि गृहस्थे । किंविशिष्ट, अलक्ष्यमोहे निश्चतुमशक्यभावे