________________
प्रथमोध्यायः ।
षणादयः स्वपरोपकारिण आत्मधर्मास्तान् पूजयन् बहुमानप्रशंसासाहाय्यकरणादिना समुल्लासयन्, तथा पुरवो मातापितरावाचार्यश्च तानपि पूजयन् त्रिसन्ध्यप्रणामकरणादिनोपचरन्, तथा गुणैर्ज्ञानसंयमादिभिर्गुरवो महान्तो गुणगुरवस्तानपि यजन् सेवाज्ञ्जल्यासनाभ्युत्थानादिकरणगणेन मानयन्, गुणाश्च गुरवश्च गुणगुरवश्चेति विगृह्येकशेषेण गुणगुरवस्तान् । सैद्गीः, सती प्रशस्ता परावर्णवादपारुप्यादिदोषरहिता गीर्वाग्यस्यासौ सद्गीः । त्रिवेंग भजन्नन्योन्यानुगुणं, परस्परानुपघातकं त्रिवर्ग धर्मार्थकामान् भजन् सेवमानः । तदर्हगृहिणीस्थानालयः, गृहिणी कौलान्यादिगुणालङ्कृता पत्नी, स्थानं पुरग्रामादि वास्तु च, आलयो गृहं, गृहिणी च स्थानं च आलयश्च गृहिणीस्थानालया:, तदर्हा स्त्रिवर्गयोग्या गृहिणीस्थानालया यस्य सः तथोक्तः । न्हीमयः, लज्जाया निर्वृत्त इव लज्जाभूयिष्ठो वा । युक्ता हारविहारः, युक्तौ शास्त्रविहितावाहारविहारौ भोजनविचरणे यस्य सः ।
१ यन्मातापितरौ क्लेश सहते सम्भवे नृणाम् । न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥/ २ यदिच्छसि वशीकर्त्तुं जगदेकेन कर्मणा ।
परापवादशस्येभ्यो गां चरन्तीं निवारय ॥ परपरिभवपरिवादा-दात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभव – मनेकभवकोविदुर्मोचम् ॥ ३ यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ पादमायान्निधिं कुर्यात्पादं वित्ताय खट्वयेत् । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ॥ आयार्द्ध च नियुञ्जीत धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत यत्नतस्तुच्छमैहिकम् ॥ ४ अभ्युत्थानमुपागते गृहपती तद्भाषणे नम्रता तत्पादार्पितदृष्टिरासनविधौ तस्योपचय स्वयं । सुते तत्र शयीत तत्प्रथमतो जह्याच्च शय्यामिति प्राः पुत्रि निवेदिता: कुलवधूसिद्धांतधर्मा इमे ॥