________________
सागारधर्मः ।
१
वहारिकाणां सुनयप्रयोक्तृणाम् । केषु मध्ये, रुचिमत्सु सुदृष्टिषु दीप्तिमन्मणिषु च मध्ये। किंविशिष्टोऽपि हीनोऽपि रिक्तोऽल्पो वा। कया,रुच्या शुध्द्या दीप्त्या किं पुना रुचिसम्पन्न इत्यपिशब्दार्थः । एतेनाव्युत्पन्नसम्यक्त्वानां सुदृष्टिषु मध्ये गणनीयतोपदिष्टा । सुदृष्टिवत्तेऽपि सतां मान्या भवन्तीति भावः। .. एवं देश्यदेशको व्यवस्थाप्य सागरधर्माचारिणमारिणं लक्षयितुमाहन्यायोपात्तधनो यजन गुणगुरून् सद्गीस्त्रिवर्ग भजभन्योन्यानुगुणं तदर्हगृहिणीस्थानालयो हीमयः । युक्ताहारविहार आर्यसमितिः प्राज्ञः कृतज्ञो वशी
शृण्वन् धर्मविधि दयालुरघभीः सागारधर्म चरेत् ॥ ११ ॥ टोका-अत्र · पूज्याश्चार्ह , इत्यनेनाh - सप्तमी । चरितुमर्हतीत्यर्थः । विधौ वा, यथोक्तगुणेन गृहिणा, सागरधर्मश्चरितव्य इत्यर्थः । अत्र पूर्वो भद्रक उत्तरो द्रव्यपाक्षिक इति विभागः । चरेत् अनुतिष्ठेत् । कोऽसौ, 'न्यायोपात्तधन ' इत्यादिविशेषणैश्चतुर्दशभिः समस्तैर्व्यस्तै विशिष्टो गृही । कं, सांगारधर्ममिति वाक्यार्थः । इतो विशेषणानि व्याख्यायन्ते । न्यायोपात्तधनः, स्वामिद्रोहमित्रद्रोहविश्वसितवञ्चनचौर्यादिगार्थो पार्जनपरिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूपः सदाचारो न्यायः तेनोपात्तमुपार्जितमात्मसात्कृत धन विभवो येन स तथोक्तः । यजन् गुणगुरुन् , गुणाः सदाचारसौजन्यौदार्यदाक्षिण्यस्थैर्य प्रियपूर्वकपथमाभिमा
१ सवत्र शुचयो धारा: सुकर्मबलगर्विता: स्वकर्मनिहितात्मान : पापाः सवैध शङ्किताः ।। अन्यायोपार्जितं वित्तं दशवर्षाणि तिष्ठति । प्राप्ते त्वेकादशे वर्षे समूलं च विनश्यति ॥ यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोपि सहायताम् ।
अपन्थानं तु गच्छन्तं सोदगेऽपि विमुञ्चति ॥ . २ लोकापवादर्भारुत्वंदीनाभ्युद्धरणादरः । .. कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः ॥