________________
सागारधर्मः।
आर्यसमितिः, आर्येषु सदाचरणैकप्राणेषु, न तु कितवधूर्तविटभट्टभण्डनटादिषु, समितिः सङ्गतिर्यस्यासौ । प्राज्ञः, ऊहापोहात्मकमतिज्ञानाति शयवान् । कृतज्ञः, कृतं परोपकृतं जानाति न निन्हुते । वैशी, इष्टेप्वर्थेप्वनासक्त्या विरुद्ध वाऽप्रवृत्त्या स्पर्शनादीन्द्रियविकारानिरोधकान्तरङ्गादिषड्वर्गनिग्रहपरश्च । शृण्वन् धर्मविधि, धमेस्याभ्युदयनिश्रेयसहेतोविधिः युक्त्यागमाभ्यां प्रतिष्ठा तं श्रण्वन् प्रत्यहमाकर्णयन् । दयालुः, दुःखितदुःखप्रहाणेच्छालक्षणां दयां शीलयन् , 'धर्मस्य मूलं दयेति'
१ यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि ।
अथ सज्ज्ञानगोष्ठीषु पतिष्यसि पतिष्यसि ।। २ इदं फलमियं क्रिया करणमेतदेष क्रमो व्ययोऽयमनुषङ्गजं फलमिदं दशषा मम अयं सुहृदयं द्विषत्प्रयतदेशकालाविमाविति प्रतिवितर्कयन्प्रयतते बुधो नेतरः ॥ प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः। किन्नु मे पशुभिस्तुल्यं किन्नु सत्पुरुषरिति ।। ३ विधित्सुरेनं तदिहात्मवश्यं कृतज्ञतायाः समुपैहि पारम् ।
गुणैरुपेतोऽप्यखिलैः कृतघ्नः समस्तमुद्रेजयते हि लोकम् । ४ भव्यः किं कुशलं ममेति विमृशन्दुःखाभृशं भीतिवान सौख्यैषी श्रवणादिबुद्धिविभवः श्रुत्वा विचार्य स्फुटम् । धर्म शर्मकरं दयागुणमयं युक्त्यागमाभ्यां स्थित गृह्णन्धर्मकथाश्रुतावधिकृतः शास्यो निरस्ताग्रहः ॥ . प्राणा यथाऽऽत्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वीत मानवः ॥ श्रयतां धर्मर्वस्वं श्रुत्वा चैवावधार्यताम् ।। आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ अवृत्तिव्याधिशोकार्ता-ननुवर्तेत शक्तितः । आत्मवत्सततं पश्ये-दपि कीटपिपीलिकाः ।।