________________
चतुर्थोध्यायः ।
१२५
पलक्षणादन्येषां यथास्वमनाभोगादिनातिक्रमादिना वा संख्यां नातिक्रमेत् । गोमहिषोवडवादेर्हि विवक्षित संवत्सराद्यवधिमध्ये एव प्रसवे अधिकगवादिभावाहूतभङ्गः स्यादिति तद्भूयात्कियत्यपि काले गते गर्भग्रहणाद्गर्भस्थगवादिभावेन बहिस्तदभावेन च कथञ्चिद् व्रतभङ्गात्पञ्चमोतिचारः स्यात् ॥ ५ ॥
एते च क्षेत्रवास्तुहिरण्यरूप्यधनधान्यदासीदासकुप्यप्रमाणातिक्रमा इति तत्त्वार्थमतेन पञ्चातिचाराः प्रपञ्चिताः । स्वामिमतेन त्विमे - अतिवाहनातिसंग्रह विस्मयलोभातिभारवहनानि । परिमितपरिग्रहस्य च विक्षेपाः पञ्च लक्ष्यन्ते ॥ १ ॥ अत्रातिवाहनं लोभावेश्वशात् वृषभादीनां शक्त्यतिक्रमेण हटान्मार्गे नयनं । अतिसंग्रहः इदं धान्यादिकमये विशिष्टं लाभं दास्यतीति लोभावेशादतिशयेन संग्रहणं । अतिविस्मयो धान्यादौ प्रपन्नलाभेन विक्रीत मूलतोऽप्यसंगृहीते वा तत्क्रयाणकेनाधिकेऽवें लब्धे लोभावेशादतिविषादः । अतिलोभो विशिष्ट लब्धेऽपि अधिकलाभाकांक्षा । अतिभारवहन लोभावेशादधिकभारारोपण || सोमदेवपण्डितस्त्विदमाह --- कृतप्रमाणाल्लोभेन धनाद्यधिकसंग्रहः ॥ पञ्चमाणुत्रतज्यानिं करोति गृहमेधिनाम् ॥ १॥ तचैतच परेऽप्ययास्तदत्यया इत्यनेन संगृहीतम् ॥ ६४ ॥
एवं निर्मलीकृतपरिग्रहव्रतपालकस्य फलं दृष्टान्तेन स्फुटयन्नाह - यः परिग्रहसंख्यानत्रतं पालयतेऽमलम् । जयवज्जित लोभोऽसौ पूजातिशयमश्रुते ॥ ६५ ॥
टीका - यः पालयते रक्षयति । किं तत्, परिग्रहसंख्यानत्रतं । कथं कृत्वा, अमलं यथोक्ता तिचाररहितं । असौ श्रावकः पूजातिशयं शक्रादिकृतामर्चनामश्नुते लभते । किंविशिष्टः यतो जितलोभः जितलोभत्वादित्यर्थः । किंवत्, जयवत् मेघेश्वराख्यकुरुराजो यथा ॥ ६५ ॥
1
★
इत्थं निरतिचाराणुव्रतपरिणत्यनुपालनाय निर्मलशीलसप्तकपालनायामुषासकमुत्थापयितुं तदनुभावमाह —
पञ्चाप्येवमणुव्रतानि समतापीयूषपानोन्मुखे सामान्येतरभावनाभिरमलीकृत्यार्पितान्यात्मनि ।