________________
१२४
सागारधर्मः ।
तिचारत्वव्यवस्थापनात् ॥ १ ॥
धनं गणिमादिभेदात् चतुर्विधं । तत्र गणिमं पूगफलजातिफलादि । धरिमं कुंकुमकर्पूरादि । मेयं स्नेहलवणादि । परीक्ष्य रत्नवस्त्रादि । धान्य व्रीह्यादिभेदात्पञ्चदशधा । उक्तं च-व्रीहियेवो मसूरो गोधूमो मुद्माषतिलचणकाः अणवः प्रियंगुकोद्रवमयुष्टिकाशालिराढक्यः ॥ १ ॥
किं च कलायकुलित्थौ पञ्चदशधान्यानीति च । धनं च धान्यं च धनधान्यं । तत्र स्वगृहगतधनादेर्विक्रये व्यये वा कृते गृहिष्यामीति भावनया बन्धनात् रज्ज्वादिनियन्त्रणलक्षणात् सत्यङ्कारदानादिरूपाद्वा स्वीकृत्य धनधान्यं विक्रेतृगृहे एव स्थापयन्न मितिमतीयात् । अन्यथा द्वितीयोतिचारः स्यात् ॥ २!!
कनकं सुवर्ण घटितमघटित वाऽनेकप्रकारमेवं रूप्यमपि, कनकं च रूप्यं तत्र । दानात् स्वव्रतकालावधौ पूर्णे गृहिप्यामीति अभिप्रायेण तुष्टराजादितः स्वप्रतिपन्नसंख्यां ततोधिके लधेन्यस्मै वितरणान्न मितिमतीयात् अन्यथा तृतीयोतिचारः स्यात् ॥ ३ ॥
कुप्ये रूप्यसुवर्णव्यतिरिक्त कांस्यलोहताम्रसीसकत्रपुमद्भाण्डवंशविकारो दङ्किकाकाष्ठमञ्चकमञ्चिकामसूरकरथशकटहलप्रभृतिद्रव्ये-भावात् द्वयोर्द्वयोर्मेलनेनैकीकरणरूपात् पर्यायान्तराद्रतावधौ पूर्णे गृहिष्यामीति अन्यप्रदेयतया व्यवस्थापनेनार्थित्वरूपाभिप्रायाद्वा न मितिमतीयादन्यथा चतुर्थोतिचारः स्यात् । कुप्यस्य हि या संख्या कृता तस्याः कथञ्चित् द्विगुणत्वे सति व्रतभङ्गभयात् भावतो द्वयोर्द्वयोर्मीलनेनैकीकरणरूपात्पर्यायान्तरात्स्वाभाविक संख्याबाधनात् संख्यामात्रपूरणाच्चातीचारः । अथवा भावतोऽभिप्रायादर्थि त्वलक्षणाद्विवक्षितकालावधेः परतो गृहिप्याम्यतो नान्यस्मै प्रदेयतया व्यवस्थापयतोसौ स्यात् ॥ ४ ॥
गवादौ गौरादिर्यस्य द्विपदचतुष्पदवर्गस्यासौ गवादिः । आदिशब्देन हास्त्यश्वमहिष्यादिचतुष्पदानां शुकसारिकादिद्विपदानां पत्न्युपरुद्धदासपदात्यादीनां संग्रहः । तत्र गर्भतो न मितिमतीयात् । गवादीनां गर्भग्रहणादु