________________
चतुर्थोध्यायः ।
१२३
तत्वादित्यारम्भमकराम्भोधिः ॥ ६३ ।। पञ्चमाणुव्रता तिचारपञ्चकनिषेधविधिमाह
वास्तुक्षेत्रे योगाद्धनधान्ये बन्धनात्कनकरूप्ये ।
दानात्कुप्ये भावान गवादो गर्भतो मितिमतीयात् ।।६४।। टीका-नातीयान्नातिक्रमेत् । कोऽसौ, परिग्रहपरिमाणाणुव्रती। का, मिति व्रतविषयीकृतं परिमाण : कवास्तुक्षेत्रे वास्तुनि च क्षेत्रे च । कस्मात् योगात् वास्त्वन्तरसंयोजन क्षेत्रान्तरसंयोजन चाश्रित्य । तथा धनधान्ये धने च धान्ये च न मितिमतीयात् । कस्मात्, बन्धनात् बन्धनं रज्ज्वादिनिय. न्त्रणं सत्यङ्कारदानादि चाश्रित्य । तथा कनकरूप्ये सुवर्णे च रूप्ये च न मितिमतीयात् । कस्मात, दानात्, दानमा श्रित्य । तथा कुप्ये सुवर्णरूप्याभ्यामन्यत्र कांस्यरथा दिद्रव्ये न मितिमतीयात् । कस्मात भावात् भावं परिणामा न्तरं अभिप्राय वाश्रित्य । तथा गवादौ गोमहिषीबडवादिचतुष्पदपत्तिशुकादिद्विपदवर्गे न मितिमतीयात् । कस्मात्, गर्भतो गर्भमाश्रित्येति समन्वयः। ___ इतस्तदर्थो विस्तरतः कथ्यते - तत्र वास्तु गृहा दि ग्रामनगरादि च । तत्र गृहादि त्रेधा खातोच्छ्तितदुभयभेदात् । तत्र खातं भूमिगृहादिकं उच्छ्रित प्रासादादिकं, खातोच्छ्रितं च भूमिगृहोपरिगृहादिसन्निवेशः । क्षेत्रं सस्योत्पत्तिभूमिः । तत् त्रेधा सेतुकेतूभयभेदात् । तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिच्यते । केतुक्षेत्रं आकाशोदकपातान्निप्पा द्यस्य । उभयमुभयजलनिप्पाद्यसस्य । वास्तु च क्षेत्रं च वास्तुक्षेत्रमिति समाहारनिर्देशोऽत्रोत्तरत्र च बाह्यग्रन्थस्य पञ्चविधत्वकल्पनयाऽतीचारपञ्चकस्य सुखप्रयोजनार्थ । तत्र वास्तुक्षेत्रे योगाद्भित्तिवृत्याद्यानयेन वास्तुक्षेत्रान्तरमीलनान्तरमाश्रित्य परिमितपरिग्रहः श्रावको न मितिमतीयात् देवगुरुसाक्षिकवतग्रहणकाले यावज्जीवं. चतुर्मासादिकालावधि वा प्रतिपन्नां संख्यां नातिक्रमेत् । वास्त्वादिकमेव मया विपुली क्रियते न प्रतिपन्ना तत्संख्यातिक्रम्यत इति बुद्धया तद्विषयं वा हस्तादिपरिमाणं सहसाकारादिना नातिक्रमेत् । अन्यथा वास्तुक्षेत्रप्रमातिक्रमो नाम प्रथमोतिचारः स्यात् व्रतसापेक्षस्यैव स्वबुद्ध्या व्रतभङ्गमकुर्वतो