________________
चतुर्थोध्यायः ।
११७
I
पक्षे पिपासासातत्यं मोहश्चांगसादश्च तृष्णानुबन्धश्च मोहांगसाद तृष्णानुबंधास्तान् करोति । यद्यप्येवंविध एष तथाऽपि सुखं चेत् मन्यसे भो आत्मन् तदा काऽपि त्वया कार्या । काऽसौ, अक्षमा । क, ज्वरे ज्वरोप सुखं मन्तव्य इति भावः । तथा चोक्तमार्षे -- स्त्रीभोगो न सुखं चेतस्सम्मोहाद्गात्रसादनात् । तृष्णानुबन्धात्सन्तापरूपत्वाच्च यथा ज्वरः ॥ ५३ ॥ परदाररत सुखाभावमुपदिशति —
समरसरसरङ्गोद्गममृते च काचित्क्रिया न निर्वृतये ।
स कुतः स्यादनवस्थितचित्ततया गच्छतः परकलत्रम् ||५४ || टीका- न च भवति । काऽसौ क्रिया प्रवृत्तिः । किंविशिष्टा, काचित् आलिंगनचुम्बनादिका । कस्यै, निर्वृतये सुखार्थे । कथं, ऋते विना । कं, समरसरसरंगोद्गमं । समसमायोगं समानरतिमित्यर्थः । कुतः स्यान्न कुतश्चिवेदित्यर्थः । कोऽसौ समरसरसरंगोद्गम । कस्य पुंसः । किं कुर्वतो, गच्छतः सेवमानस्य । किं तत्, परकलत्रं । कया, अनवस्थितचित्ततया स्वपर जनशकात काकुलितमनस्कतया ॥ ५४ ॥
स्वदाररतस्यापि भावतो द्रव्यतश्च हिंसासम्भवं नियमयतिस्त्रियं भजन भजत्येव रागद्वेषौ हिनस्ति च ।
1
1
योनिजन्तून बहून् सूक्ष्मान् हिंस्रः स्वस्त्रीरतोऽप्यतः ॥ ५५ ॥ टीका - भवति । कोsसौ, नरः । किंविशिष्टः, हिंस्रः । भावद्रव्याभ्यां हिंसनशीलः । किंविशिष्टोऽपि स्वस्त्रीरतोऽपि स्वस्त्रियां रतं मैथुनं यस्य सोऽपि विशेषतस्तु परस्त्रीरतः । तत्र रागद्वेषयो बहुतरत्वसम्भवात्। कस्मात्, अत एतस्मात्कारणात् । यतो भजत्येव अवश्यमाश्रयति । कोऽसौ स्त्रियं भजन स्त्रियं सेवमानः पुमान् । कौ, रागद्वेषौ प्रीत्यप्रीती । तथा हिनस्ति हन्ति | कानू, योनि जन्तून् भगजीवान् । किंविशिष्टान् सूक्ष्मान् दुर्लक्ष्यान् । कति, बहून् प्रचुशन् । वात्स्यायनोऽपि योनौ जन्तूनिच्छति तथा च तद्ग्रन्थः" रक्तजाः कृमयः सूक्ष्मा मृदुमध्या दिशक्तयः । जन्मवर्त्मसु कण्डूतिं जनयन्ति तथाविधाम् " ।। ५५ ॥ ब्रह्मचर्यमहिमानमभिष्टौति-
"