________________
सागारधर्मः । पात् न राजादेः । नापियो गमयति उपभोजयति । के, ते द्वे । कैः कर्तृभिः, अन्यैः परदारादिलम्पटैः । कथं, त्रिधा मनोवाक्कायैः कृतकारिताभ्यामनुमत्याऽपि वा। तदेतद्ब्रह्माणुव्रतं निरतिचारं मद्यामिवक्षौद्रपञ्चोदुम्बरविरतिलक्षणाष्टमूलगुणान् प्रतिपन्नवतो विशुद्धसम्यग्दृशः श्रावकस्योपदिश्यते ! यस्तु स्वदारवसाधारणस्त्रियोऽपि व्रतयितुमशक्तः परदारानेव वर्जयति सोऽपि ब्रह्माणुव्रतीप्यते । द्विविधं हि तद्रतं । स्वदारसन्तोषः परदारवर्जन चेति । एतच्चान्यस्त्रीप्रगटस्त्रियाविति स्त्रीद्वयसेवाप्रतिषेधोपदेशाल्लभ्यते। तत्राद्यमभ्यस्तदेशसंयमस्य नैष्ठिकस्येप्यते । द्वितीयं तु तदभ्यासोन्मुखस्य । तदाह श्रीसोमदेवपण्डितःवधूवित्तस्त्रियो मुक्त्वा सर्वत्रान्यत्र तज्जने । माता स्वसा तनूजेति मतिब्रह्म गृहाश्रमे ॥ यस्तु-पंचुंबरसहियाई सत्त वि वसगाइ जो विवज्जेइ। सम्मत्तविसुद्धमई सो दसणसावओ भणिओ।। इति वसुनन्दिसैद्धान्तिमतन दर्शन. प्रतिमायां प्रतिपन्नस्तस्येदं । तन्मतेनैव व्रतप्रतिमां बिभ्रतो ब्रह्माणुव्रतं स्यात् तद्यथा-पव्वेसु इत्यिसेवा अणंगकीडा सया विवज्जेइ । थूळअड वंभयारी जिणेंहिं भणिदो पवयणम्हि ॥ यस्तु " सम्यग्दर्शनशुद्धः संसारशरीरभोगनिविष्णः । पञ्चगुरुचरणशरणो दर्शनिकस्तत्त्वपथगृह्य ” इति स्वामिमतेन दर्शनिको भवेत्तस्येदं ब्रम्हाणुव्रतमतिचारवर्जनार्थमेवात्रानृद्यते ॥ ५२ ॥ ___ अथ यद्यपि गृहस्थस्य प्रतिपन्नं व्रतमनुपालयतो न तादृशः पापबन्धोऽस्ति तथापि यतिधर्मानुरक्तत्वेन तत्प्राप्तेः प्राग्गार्हस्थ्येऽपि कामभोगविरक्तः सन् श्रावकधर्म प्रतिपालयति तं वैराग्यकाष्ठामुपनेतु सामान्येनाब्रह्मदोषानाह ----
सन्तापरूपो मोहाङ्गसादतृष्णानुबन्धकृत् ।
स्त्रीसम्भोगस्तथाऽप्येष सुखं चेत्का ज्वरेऽक्षमा ॥ ५३ ॥ टीका-भवति । कोऽसौ, स्त्रीसम्भोगः । कीदृशः, सन्तापरूपः स्त्रीसम्पकस्य पित्तप्रकोपहेतुत्वात्सन्तापयतीत सन्तापः सन्तापकरं रूपं यस्य स सन्तापरूपः ज्वरपक्षे तु सन्तपनं सन्तापः संज्वरः स एव रूपमस्येति विग्रहः। तथा चोक्तं सन्तापात्कोपजो ज्वर इति । पुनः कीदृशः, मोहेत्या दि-मोहो हिताहितविवेकविकलत्वं,अंगसादः शरीरनिःसहत्वं तृष्णानुबन्धः तर्षाविच्छेदः