________________
११२
'सागारधर्मः।
टीका- न हरेत् न गृह्णीयात् । नापि ददीत न परस्मै वितरेत् । कोऽसो, चौरेत्यादि-चौरोऽयमुपलक्षगाद्धर्मघातकोऽयं बधकारोय मयादिव्यपदेश नाम करोतीति चौरादिव्यपदेशकरं, स्थूलम्तयं बादरचौर्य खात्रखननादिकं, तत्पूर्वमदत्तादानं वा, तत्र व्रत नियमस्तस्माद्वा वा निवृत्तिर्यस्य स तथोक्तोऽचौर्याणुव्रतीत्यर्थः । किं तत्, परम्वं परस्य धनं चेतनमचेतनं वा द्रव्यं साम
•ददत्तं तस्यैव परस्वामिकत्वोपपत्तेदत्तस्य च स्वस्वामिकत्वसम्भवात् ॥ किंविशिष्ट, परमन्यत् । कस्मात् मृतस्वधनात् मृतश्चासौ सोज्ञातिश्च मृतस्वः अर्थासुत्र दिरहितो लोकान्तरप्राप्तो वन्धुस्तस्य धनं तस्मात् अन्यत् , जीवतां ज्ञातीनामित्यर्थः । न केवलं ततः परं उदकादेश्च तोयतृणप्रभृतेश्च । किविशिष्टात् अखिलभोग्यात् अखिलैः सर्वैः स्थिररागन्तुभिश्च लोकभाक्तुं योग्यत्वेन राजादिसमुत्कलितात् ॥ १६ ॥ प्रमत्तयोगात्परकीयतृतस्याप्यदत्तस्यादाने दाने चाचौथत्रतभङ्गं दर्शयति संक्लेशाभिनिवेशेन तृणमप्यन्यभर्तकम् ।
अदत्तभाददानो वा ददानस्तस्करो ध्रुवम् ॥ ४७॥. टीका-ध्रुवं निश्चितं भवति । कोडो, पुरुषः । कीदृशः, तस्करश्चौरः। किं कुर्वाणः, आददानः आत्मसात्कुर्वन्। ददानो वा पर मै प्रयच्छन्। किं तत्, तृ. णमपि किं पुनः सुवणादिकं। किंविशिष्ट, अन्यभर्तृकं अन्यः स्वस्मात्परो भर्ता स्वामी यस्य तदन्यभर्तकमन्यदीयमित्यर्थः। किंविशिष्ट सत्, अदत्तं तत्स्वामिना अवितीर्ण। केन, संक्लेशाभिनिवेशेन रागाद्यावेशेन। एतेनेदमुक्तं भवतिप्रमत्तयोगे सत्येवादत्तस्थादाने दाने वा चौथै स्यान्नान्यथा ॥ ४७ ॥ .. निधानादिधनं राजकीयत्वसमर्थनेन व्रतयन्नाह
नास्वामिकमिति ग्राह्य निधानादिधनं यतः।
धनस्यास्वामिकस्येह दायादो मेदिनीपतिः ॥४८॥ टीका-न प्राचं नादेयमचौर्याणुवतिना। किं तत्, निधानादि धनं नंदीगुहाविवराकरादिस्थित द्रव्यं । कथं कृत्वा, अस्वापिकमिति नास्यकश्चित् स्वामीति परस्वं न भवतीति सहस्प्याकुत इत्याह यतो यस्मात् । भाति। कोऽसी