________________
११०
. सागारवर्मः । व्यमिचारात्सत्यत्वं । प्रतिपन्नतत्कालव्यभिचाराच्चासत्यत्व । इदमपि लोके तथा व्यवहारात्कचिद्वक्तव्यम् । ४२।।
यत्स्वस्य नास्ति तत्कल्ये दास्यामीत्यादिसंविदा।
व्यवहारं विरुधानं नासत्यासत्यमालपेत् ॥ ४३ ॥ . टीका-न आलपेत् न ब्रूयात् सत्याणुव्रती । किं तत् , असत्यासत्यं वचः । किं कुर्वाणं, विरुन्धानं बाधमानं । कं, व्यवहारं लोकयात्रां । कया, यदित्यादियद्वस्तु नास्ति । कस्य, स्वस्यात्मनः सम्बन्धी । तद्दास्यामि तुभ्यं वितरिप्यामि । कदा, कल्ये प्रातः । इत्यादिरूपया संविदा प्रतिज्ञया ॥ ४३ ॥
सावधव्यतिरिक्तानृतपञ्चकस्य नित्यं वजनीयत्वमाह____भोक्तुं भोगोपभोगाङ्गमानं सावद्यमक्षमाः । __ ये तेऽप्यन्यत्सदा सर्व हिंसेत्युज्झन्तु वाऽनृतम् ।। ४४ ॥
टीका-अत्रायोग्या विशेषवचनवाच्यता निवृत्तावशक्तान् प्रति सावधविशे पवक्तव्यतानुवृत्त्यर्थो वाशब्दः किं बहुनेत्यर्थः। वा किं बहुना। उज्झन्तुत्यजन्तु । के, तेऽपि धर्मैषिणः । किं तत् , अनंत । किविशिष्ट, अन्यत् सावद्यव्यतिरिक्तं सदपलपनादि । कियत् , सर्व पञ्चधाऽपि । कथं, सदा नित्यं । कथं कृत्वा, हिंसेति यतः सर्वमन्तं हिंसापर्यायत्वाद्धिसैव प्रमादयोगाविशेषात् । यत्र तु प्रमत्तयोगो नास्ति तद्धियाऽनुष्ठानाद्यनुवदनं नासत्यं । एतेनेदमपि संगृहीत. 'सा मिथ्याऽपि न गीमिथ्या या गुर्वादिप्रसादिनी' इति । के ते इत्याह-ये भवंति । किविशिष्टाः, अक्षमा असमर्थाः । किं कर्तुं, मोक्तुं त्यक्तुं । किं तत् , सावध वचः क्षेत्र कृषेत्यादिरूपं प्राणिबधादिप्रवर्तकं । किंविशिष्ट सत् , भोगो, पभोगाङ्गमानं भोगो भोजनादिः, उपभोगः कामिन्यादिः भोगश्चोषभोगश्च भोगोपभोगौ तयोरङ्ग साधनं तदेव तन्मात्रं न पुनस्तदसाधनं । सावधं वचःतत्र नास्त्यात्मेत्यादि सदपलपनं । सर्वगत आत्मा श्यामाकंतण्डुलमानो वेत्यादिकमसदुद्भावनं । गामश्वमभिवदतो विपरीतं । काणं काणमभिदधानस्याप्रिय अरे बान्धकिनेय इत्यादि गर्हितं साक्रोशमित्यन्यत् ॥ ४४ ॥