________________
चतुर्थोध्यायः ।
लोकयात्रानुरोधित्वात्सत्यसत्यादि वाक्त्रयम् ।
ब्रूयादसत्यासत्यं तु तद्विरोधान जातुचित् ॥ ४० ॥ . टीका-यतू । कोऽौ, सत्याणुव्रती । किं तत्, सत्यसत्यादिवाक्त्रयं वक्ष्यमाणरक्षणं । कस्मात् , लाकयात्रानुरोधित्वात् लोकव्यवहारविसंवादित्वात। न तु ब्रूयात् । किं तत् , असन्यासत्यं । कथं, जातुचित् कदाचिदपि । कस्मात द्विरोधात् लोकयात्रावित्रलम्भनात् ।। ४० ॥ सत्यसत्यादीनि श्लोकत्रयेण लक्षयन्नाह
यवस्तु यदेशकाल-प्रमाकार प्रतिश्रुतम् ।
तस्मिस्तथैव संवादि सत्यसत्यं वचो वदेत् ॥४१॥ टीका-वदेत् सत्याणुव्रती। किं तत्, वचः । किविशिष्टं, सत्यसत्यं । किंलक्षण, संवादि तथाभूतं । क, तस्मिन् प्रतिज्ञाते वस्तुनि। कथं, तथैव तेनैव तद्देश कालपरिणामरूपत्वेन प्रकारेण । यत्किं, यद्वस्तु । प्रतिश्रुतं प्रतिज्ञातं । किंविशिष्ट. यद्देश कालप्रमाकारं प्रमा परिमाण संख्या च, आकारो वर्णसंस्थानादिरून, देशश्च कालश्च प्रमा च आकारश्च देशकालप्रमाकाराः प्रतिज्ञा विषयीकृता यस्य तत्तथोक्तम् ॥ ४१ ॥
असत्यं वय वासोऽन्धो रन्धयेत्यादि सत्यगम् ।
वाच्यं कालातिक्रमेण दानात्सत्यमसत्यगम् ॥ ४२ ॥ टीका-वाच्यं वक्तव्यं सत्याणुवतिना । किं तद वचः। किंविशिष्ट, असत्य किंविशिष्ट सा, सत्यगं सत्याश्रितं । असत्यमपि किञ्चित्सत्यमेवेत्यर्थः। तदेव वयेत्यादिना दर्शयति-भोः कुविन्द वय आतानवितानीभावरूपतया आसूत्रय वं । किं तत्, वासो वस्त्रं । व अनिमाणयोग्यतन्तुषु वस्त्रशब्दप्रयोगादसत्यवं। तथा भो भक्तक रन्धय पच त्वं । किं तत् , अन्ध क्रूर। अन्धोयोग्यतण्डुलेष्वन्वशब्दप्रयोगादसत्यत्वं । आदिशब्दाद्भोः पेषक कणिकां पिष्टीत्यादिरूपंग्राह्य। अत्र ततच्छब्दावाच्यत्वेऽपि लोके तथाव्यवहारात्सत्यत्वं । इदमसत्यसत्यं ॥ तथा वाच्यं । किं तत्, सत्य। किविशिष्ट, असत्यग सत्यासत्यमित्यर्थः । कुतः, सम्भवदानात् वितरणात् । केन, कालातिकमेण । यथा अर्द्धमासतमे दिवसे तवेदं देयमित्वास्थाय मास्तम संवत्सरतमे वा दिवसेददातीति । अत्र दाना
-
-