________________
सात कदाता
हातखट
Tr
-भयसा कायदाषा
-
..-
-
.
m
y
सागारधर्मः । पुरेण किरमाणे, चशब्देन स्नानाशनमैनादौ च। यतेस्त सामीपणेऽपि । ति, डान्तिवन । ही या छतावनामाचमन योदित्यर्थः । अथवा पेक्षया बहुतराणां वाग्दोषाणां परुषादिवचनकृतपोपालवाणां विच्छेदार्थम् ३८ अथ सत्याणुव्रतरक्षणार्थमाह
कन्यांगोक्ष्मालीककूटसाक्ष्यन्यासापलापवत ।
स्यात्सत्याणुवती सत्यमपि स्वान्यापदे त्यजन् ॥ ३९ ॥ टीका-स्यातू । कोऽसौ, व्रतिकः श्रावकः। किंविशिष्टः, सत्याणुव्रती । किं कुर्वन् , त्यजन् वर्जयन् । किं तत् , सत्यमपि चोरे चोरोऽयमित्यादिरूपं तथ्यमपि । किमर्थ, स्वान्यापदे स्वपर विपत्त्यर्थ यत्तथाभृतं तत्सत्यमपि । किंवत् , कन्यालीकादिवत् । यस्मिनु के स्वपरयोर्वधबंधादिकं राजादिभ्यो भवति तत्स्थूलास य तादृक् सत्यं च स्वयमवदन् पराँश्वावादयन् सत्याणुव्रती स्यादित्यर्थः । तत्र कन्यालीकं यथा-भिन्नां कन्यामभिन्नां वा विपर्यय वा वदता भवति । इदं सर्वस्य कुमारादिद्विपदविषयकस्यालीकस्योपलक्षण । मवालीक-अल्पक्षीरां गां बहुक्षीरों विषयेय वा वदतः स्यात् । इदमपि सर्वचतुष्पदविषयालीकस्योपलक्षणे । आमालीक-परम्वकामपि भूमिमात्मस्वका विपर्यय वा वदतो भवेत् । इदं चाशेषपादपाद्यपद द्रव्यविषयालीकम्योपलक्षणं । कन्याद्यलीकानां चं लोकेऽतिगर्हितत्वेन रूढत्वात् द्विपदादिग्रहणं न क्रियते । कन्याद्यलोकत्रय लोकविरुद्धत्वान्न वाच्य । कूटसाक्ष्य-प्रमाणीकृतस्य लञ्चामत्सरादीनां कूटं वदतः स्यात् । यथाऽहमत्र साक्षीति । अस्य च परपापसमर्थकत्वविशेषेण पूर्वेभ्यो भेदः । तच्च धर्मविपक्षत्वान्न वदेत् । धर्म्य ब्रूयान्नाधर्म्यमिति विवादिभिरभ्यर्थितत्वात् । न्यासापलाप:-न्यस्यते रक्षणार्थमन्यस्मै समर्प्यत: इति न्यासः सुवर्णादिद्रव्यं . तदपलापं नालपेत विश्वसितघातकत्वात् । किं चाज्ञानसंशयादिनाऽप्यसत्यं न ब्रूयात् , कि पुना रागद्वेषाभ्याम ॥ ३९ ॥
लोकव्यवहाराविरोधेन च तदप्रयोगमुपदिशति
1153
-
-
..-
...
.
17