________________
चतुर्थोध्यायः ।
१०७
। टीका-भवति विधीयते वा। किं तत्, उद्योतनं फलातिशयलाभमाहात्म्यापादन । क, मौने । किंविशिष्ट, असार्वका लके यथात्मशक्ति नियतकालं कृते । किं तत्. एकेत्यादि-एकघण्टादानं एकस्या घण्टाया दानं वितरण। क्क, जिनालये अर्हच्चैत्यगृहे। कथं, सह । केन, महेनोत्सवेन पूजया वा। तथा सार्वकालिके यावज्जीवं प्रतिपन्ने मौने उद्द्योतनं भवति । किं तत्, निर्वाहो निराकुलं वहनं । नान्यत् ॥ ३५॥ . आवश्यकादिषु शक्तितः कृत्वा मौनं सर्वदाऽपि मौन विधानेन वाग्दोषोच्छेदमाह- . ....
आवश्यके मलक्षेपे पापकार्ये च वान्तिवत् । ... मौनं कुर्वीत शश्वद्वा भूयोवाग्दोषविच्छिदे ॥ ३८ ॥ - टीका-कुर्वीत । कोऽसौ, साधुः। किं तत्, मौनं । क, आवश्यक सामायिकादिकर्मषट्के, तथा मलक्षेपे विण्मूत्रोत्सर्गे, तथा पापकार्ये हिंसादिकर्मणि
१" सन्तोष भाव्यते तेन वैराग्यं तेन दर्श्यते ।
संयम: पोष्यते तेन मौनं येन विधीयते ॥ लोल्यत्यागात्तपोवृद्धि रभिमानस्य रक्षणम् । ततश्च समवाप्नोति मनःसिद्धिं जगत्ररे ॥ श्रु प्रश्रयात् श्रेयःस द्धेः स्यात्समाश्रयः । ततो मनुजलाकस्य प्रसीदति सरस्वती । वाणी मनोरमा तस्य शास्त्रसन्दर्भगर्भिता । आदेया जायते येन क्रियते मौनमुज्ज्वलम्।। . पदानि यानि विद्यन्ते वन्दनीयानि कोविदैः । सर्वाणि तानि लभ्यन्ते प्राणिना मौनकारिणा ॥ भव्येन शक्तितः कृत्वा मौन नियतकालिकम् । जिनेन्द्रभवने देया घण्टका समहोत्सवम् ।।.. न सार्वकालिके मौने निर्वाहव्यतिरेकतः । उद्योतनं पर प्रायः किंचनापि विधीयते ॥